SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशमुखम् बुद्धबोधिर्भविष्यति। भगवानाह । साधु साधु कुलपुत्र यत् सर्वसत्त्वानामन्तिके एवंरूपा महाकरुणा। शक्ष्यसि त्वं कुलपुत्रः अने- . नोपायेन सर्वसत्त्वाना मनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुम् । उद्गृहीतं च [मया हृदयमनुमोदितम् । भाषध्वं कुलपुत्र । ततः खल्वार्यावलोकितेश्वरो बोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्ग कृत्वा भगवतश्चरणयोः प्रणिपत्य इदं हृदयमावर्तयति स्म। _ नमो रत्नत्रयाय । नमो वैरोचनाय तथागताय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमः अतीतानागतप्रत्युत्पन्नेिभ्यः] सर्वतथागतेभ्योऽर्हद्भयः सम्यक्. संबुद्धेभ्यः। ____ [धर धर । धिरि धिरि] । धुरु धुरु। इट्टे विट्ट । चले चले। प्रचले प्रचले। कुसुमे] कुसुमवरे। इलि मिलि विटि वाहा। एवं मूलमन्त्रः ॥ नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तद् यथा हा हा हा हा । इमे तिले चिले भिले खिले खाहा। स्नानोपस्पर्शनवस्त्राभ्युक्षिपणमन्त्रः सप्तजापेन । 1 Tib. नम आर्यज्ञानसागरवैरोचनबुद्धराजाय 2 Tib. adds अर्हते सम्यक्संबुद्धाय नमः सर्वतथागतेभ्यः अर्हद्भयः सम्यक्संबुद्धभ्यः 3 Tib. adds तद्यथा . 4 Supplied from Tibetan. 5 Supplied from Tibetan. 6 Tib. चितिज्वलमवनय 7 Tib. Tibetan rendering finishes up the text here by a few concluding remarks about the merits of the mantra, mentioning the title at the end. For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy