SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ भषज्यगुरुसूत्रम् ताडिताः क्षुत्तर्षपीडितशरीरा महान्तं भारं वहमाना मार्गं गच्छन्ति । यदि कदाचिद् 'मनुष्यजन्मप्रतिलाभं प्रतिलप्स्यन्ते ते नित्यकालं नीच कुलेपपपत्स्यन्ते दासत्वे च परवशगता भविष्यन्ति । यैः पूर्वं मनुष्यभूतैस्तस्य' भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं भविष्यति ते' तेन कुशलमूलेन सर्वदुःखेभ्यः परिमोक्ष्यन्ते तीक्ष्णेन्द्रियाश्च भविष्यन्ति पण्डिता व्यक्ता मेधाविनश्च" कुशलपर्येष्ट्यभियुक्ता" नित्यं च कल्याणमित्रसमवधानं" लप्स्यन्ते" मारपाशमुच्छिद्य'" अविद्याण्डकोशं भिन्दन्ति' Acharya Shri Kailassagarsuri Gyanmandir 1 A क्षुत्तर्षपरिपीडित० ; B क्षुतर्ष ; C क्षुत्तर्षशरीरा 2 A & C गमिष्यन्ति 4 A & B • लप्स्यन्ति 6 The scribe of C. writes here, evidently by mistake, one of the previous lines : ये पूर्वं मनुष्यभूतैस्त क्षुत पीडिताशरीरा महान्तं भारं वहमानां परवशगता भविष्यन्ति ये पूर्वं मनुष्यभूतैस्तस्य । 15 3 A & C मनुष्यप्रतिलाभं ; Tib. | 5 Comits ते नित्यकालं... परवशगता भविष्यन्ति नामधेयं मे 7 A नामधेयं श्रुतं ते; 8 A एतेन 9 4 & C परिमोक्ष्यन्ति 10 B मेधावी कुश ० 11 A & C कुशलमूलपर्येषणाभियुक्ता ; B पर्यंष्टिभियुक्ता 12 B समबन्धनं; 0 नित्यं कल्याणमित्रसमवधानं प्रतिलभिष्यन्ति छिन्दन्ति मार० ; rib. হखॅাগ'ঘ | 13 B लप्स्यति 14 A छेत्स्यन्ति ; C छिन्दन्ति ; B भिन्द्य used for भिन्दित्वा ; भिन्द्य has been replaced here by उच्छिद्य Tib. मार्केमा प=to burst asunder, to cut away. भिन्द्य has also been rendered into Tib. by মাউমা'ঘ" For Private and Personal Use Only 15 C उच्छोषयन्ति ; B उच्छोसयति I have taken the liberty to replace the word] उच्छासयन्ति by भिन्दन्ति ।
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy