SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् प्रणिधानमभूत्। [यदा....तदा] बोधिप्राप्तोऽहं सर्वसत्त्वान् मारपाशबन्धनबद्धान् नानादृष्टिगहनसंकटप्राप्तान् सर्वमारपाशदृष्टिगतिभ्यो विनिवर्त्य सम्यग्दृष्टौ नियोज्यानुपूर्वेण' बोधिसत्त्वचारिका सन्दर्शयेयम् । दशमं तस्य महाप्रणिधानमभूत् । [यदा....तदा] बोधिप्राप्तस्य च मे ये केचित् सत्त्वा राजाधिभयभीता ये वा बन्धनबद्धावरुद्धा वधार्हा अनेकमायाभिरुपद्रुता' विमानिताश्च "कायिक-वाचिक-चैतसिकदुःखैरभ्याहतास्ते मम नामधेय[स्य] श्रवणेन]" मदीयेन पुण्यानुभावेन च सर्वभयोपद्रवेभ्यः परिमुच्येरन्। एकादशमं तस्य महापणिधानमभूत्। [यदा....तदा] बोधिप्राप्तस्य च मे ये सत्त्वाः क्षुधाग्निना प्रज्वलिता "आहारपानपर्येष्ट्यभियुक्तास्तन्निदानं पापं कुर्वन्ति सचे ते मम नामधेयं धारयेयुरहं तेषां वर्णगन्ध 1 C सत्त्वान् पाशैः परिमोचयेयम् । नानादृष्टिगहनसंकटप्राप्ताः। तान् सम्यगदृष्ट्या प्रतिष्ठापयेयम् अनुपूर्व 2 B चर्यायं 3 सन्दर्शयेयुः 4 B मभु Comits च 6 B वध्याहारा ; c ताडनावरुद्धा वध्यारे ; Tib RNS मारा । 7 Tib. N R =नाना मायाः कृताः 8 Tib. FINगर-दर्पविरहिताः 9 B omits it; C विमानिताः कायिकचैतसिक० ; 'Tib. शु मार। 10 B श्रवण ; C & Tib. omit मम नामधेयस्य श्रवणेन 11 C °नुभावेन च परिमुच्येरन् सर्वोपद्रवेभ्यः ; Cf. Lal. V., p. 86. 12 Tib. सरका| c आहारपर्येप्ठ्यभियुक्ताः पापं कुर्वन्ति। अहं तेषां वर्ण For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy