SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः जिनार्चनविधि Depeezeneco@ezarezeroelopezcmeroea ॐ अहं रं- पञ्चज्ञानमहाज्योति-मयोऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ १॥ स्वाहा ॥ इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्रः ॐ अई भगवद्भ्योऽईद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रदानमस्तु, ॐ पुण्याई पुण्याई, पीयन्तां पीयन्तां भगवन्तोऽहन्तखिळोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् ॥ ततो वासान् गृहीत्वा मन्त्री यथाॐ सूर्य-सोमाङ्गारक-चुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा । इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु साहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपग्रहागां पूजा ॥ ततोऽअल्यग्रे पुष्पं गृहीत्वा मन्त्रः___ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्वर-राहु-केतुमुखा ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् । repezoicelezoeweezmorea ॥ ८ ॥ For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy