SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir FREE5555555555 प्रविष्ट इतिवश्य पारितस्यापि देटिनलदा परामर्शः अबार्थे श्रुतिः 'हन्द्रियेभ्यः पराध अर्थेभ्यः च परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महापरः महतः परमव्य कमव्य कात्पुरुषः परः पुरुषान्न परं किंचित्सा काटा सा परागसिरिति' अत्रात्मनः परत्वस्यैव वाक्यतात्पर्यविषयत्वादिन्द्रियादिपरत्वस्याविपक्षितत्वादिन्द्रियेभ्यः पराअाइति स्थानेर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवदुतं न विरुध्यो बुद्धरत्मदादिव्याटयुद्धेः सकाशान्महानात्मा समाटिद्धिरूपः परः 'मनोमहान्मातिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर इति' वायुपुराणवनना महनाहरण्यगर्भः परमव्यक्तमव्याकृतं सर्वजगदीजं मायाख्यं 'मायां तु प्रकृति विद्यादिति श्रुतेः तद्धदं तीव्याकृतमासीदिति च अव्यक्तात्सकाशात्सकलजइवर्गप्रकाशकः पुरुषः पूर्णआत्मा परः तस्मादपि कश्चिदन्यः परस्यादित्यतआह पुरुषान्न परं किंचिदिति इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः॥ मनसस्तु परा वुद्धिर्योवुद्धेः परतस्तु सः॥४२॥ एवं वुद्धेः परं वुवा संस्तभ्यात्मानमात्मना।।जाहि शत्रु महावाहो कामरूपं दुरासदम् // 43 // इति श्रीमद्भगवद्रीता सूपनिबरब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोना मतृतीयोध्यायः // 3 // कुतएव यस्मान सा काटा समाप्तिः सर्वाधिष्ठानत्वात्सा परा गतिः 'सोध्वनः पारमानोति तद्विष्णोः परमं पदमित्यादिश्रुतिप्रसिद्धा' परा गतिरपि सेवेत्यर्थः तदेतत्सर्थ योबुद्धेः परतस्तु सइत्यनेनो कम् // 42 // फालेनमाह रसोप्यस्य परं दृष्ट्वा निवर्ततइत्यत्र यः परशद्धेनोक्तस्तमेवंभूतं पूर्णमात्मानं बुद्धेः परं बुवा साक्षात्कृत्य संस्तभ्य स्थिरीकृत्यात्मानं मनः आत्मना एतादृशनिश्चयात्मिकया बुद्ध्या जहि मारय शत्रु सर्वपुरुषार्यशाननं हे महाबाहो महाबाहोई शत्रुमारगं सुकरामिति योग्यं संबोधनं कामरूपं तृष्णारूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेकविशेषामति यत्नाधिक्याय विशेषणं // 43 // उपायः कनिष्टात्र प्राधान्येनोपसंत्वता उपेया। ज्ञाननिष्ठा तु तद्गुणत्वेन कीर्तिता / / इतिश्री मत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादशियमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां ज्ञाननिष्ठावर्षनं नाम तृतीयोऽध्यायः॥३॥ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy