SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ระวางรางรังวะระวังรังรังรังวะระวรระวัง नातान्ममर्यान्साधनैर्जडः जिहासनि सथानर्थानविदानात्मनि भिवान् अविद्योतकामः सन थोखल्विति च श्रुतिः अकामतः क्रियाः काश्चिश्यन्ते नेह कस्याचिन् यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितं कामएषक्रोधएषहत्यादिवचनं स्मृतेः प्रवर्तकोनापरोऽतः कामादन्यः पनीयतहनि अकामतइति। मनुवचनं अन्यत्स्पष्टम् // 37 // तस्य महापाप्मत्वेन वैरित्वमेव दृष्टान्तः स्पष्टयति तत्र शरीरारम्भात प्रागनःकरणस्यालब्ध वत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावाच्छन्ने लय सिकेन्तःकरणे कृताभिव्यक्तिः सन् स्थुलोभवति सव विषवस्य चिन्त्यमानावस्थायां पुनःपुनराद्रिच्यमानः स्थूलतरोभवनि सएच पुनर्विषयस्य भुज्यमानतावरथायामत्यन्तोद्रेक प्राप्तः स्थूलतमोभवति तत्र प्रथमावस्थायां दृष्टान्नः यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मकोवन्हि रानियते द्वितीयाबस्थायां दृष्टान्तः। यथाढीमलेनासहजेनादोत्पत्त्यनन्तरमुद्रिक्तन चकारोऽवान्तरवैधय॑सूचनार्थः आत्रियतइति क्रियानुकर्षणार्थवतीयावस्थायां दृष्टान्तः य. घोल्बेन जरायुणा गर्भवेष्टनचर्मणातिस्छू लेन सर्वतोनिरुध्यावृतः तथा प्रकारत्रयेणापि तेन कामेनेदमावृतं अत्र धूमेनावृतोपि वन्हिीहादिलक्षणं धूमेनाप्रियते वन्हियथादर्शीमलेन च // यथोल्वेनावृतोगर्भस्तथा तेनेदमावृतम् // 38 // आवृतं ज्ञानमेतेन ज्ञानिनोनित्यवैरिणा // कामरूपेण कौन्तेय दुःपूरेणानलेन च // 39 // स्वकार्य करोति मलेनावतस्त्वादर्शः प्रतिबिम्बग्रहण लक्षणं स्वकार्य नकरोति स्वच्छताधर्ममात्रतिरोधानात् स्वरूपतस्तुपलभ्यतएव उल्वेनावतस्तु गर्भोन हस्तपादादिप्रसारणरूपं स्वकार्य करोति न वा स्वरूपतउपलभ्यतइति विशेषः // 38|| तथा तेनेदमावृतमिति संग्रहवाक्यं विवजाति ज्ञायतेऽनेनेति जानमन्तःकरणं विवेक विज्ञानं वा इदंशब्दनिर्दिष्टमेनेन कामेनावृतं तथाप्यापातसुखहेतुत्वादुपादेयः स्यादित्यतआह | शानिनोनित्यवैरिणा अज्ञोहि विषयभोगकाले काम मित्रमिव पश्यंस्तकार्ये दुःखे पाने वैरित्वं जानाति कामनाह दुःखित्वमापादितहति ज्ञानी तु भोगकालेपि जानात्यनेनाहमनर्थप्रवेशितइति अतोविवेकी दुःखीभवति भोगकाले च तत्परिणामे चानेनेतिजानिनोसौ नित्यवैरीति सर्वथा तेन हन्तव्यएवेत्यर्थः नार्ह किं स्वरूपोसावित्यतआह कामरूपेण कामितमिच्छा नष्णा सैव रूपं यस्य तेन हेकौन्ते येति संवन्धाविष्कारेण प्रमाण सूचयति ननु विवेफिना हातव्योप्याविवेकिनोपादेयः स्यादित्यतआह दुःपूरेणानलेन च चकारउपमार्थः न विद्यते लंपर्यानिर्यस्वे यनलोपन्हिः सयथा हविषा परायनुमशक्यस्तथातमपि भोगेनेत्यर्थः अतोनिरन्तरं सन्तापहेनुस्खादिवकिनदवाविवेकिनोपि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy