SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 42 // श्रुतिश्च 'तद्यथा हि निर्बयनीवल्मीके मृताप्रत्यस्ताशयीतैवमेवेदं शरीरं शेतेऽथायमशरोमतः प्राणोब्रह्मैव तेजएवेति' तत्राय संग्रहः 'चतुर्थीभूमिकाज्ञानं तिस्रः स्युः साधनं पुरा जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः अत्र प्रथमभूमित्रयमारूढोऽज्ञोपि न कर्माधिकारी किं पुनस्तत्त्वज्ञानी तद्विशिष्टोजीवन्मुक्तोवेत्याभप्रायः // 18 // यस्मान त्वमेवंभूतोज्ञानी किंतु धर्माधिकृतएव मुमुक्षुः असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित् कार्य अवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं 'तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्र निर्वर्तय असक्ताहि यस्मादाचरनीश्वरार्थ कर्म कुर्वन्सत्त्वशुद्धिज्ञानप्राप्तिहारण परं मोक्षमाभोति पूरुषः पुरुषः सएव सत्पुरुषोनान्यइत्यभिप्रायः॥ 19 // ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थ श्रवणमनननिदिध्यासनानुष्टानाय सर्वकर्मत्यागलक्षणः सन्यासोविहितः तथा च न केवलं ज्ञानिनएव कर्मान तस्मादसक्तः सततं कार्य कर्म समाचर // असक्तोह्याचरन्कर्म परमाप्नोति पूरुषः // 19 // कर्मणैव हि संसिद्धिमास्थिताजनकादयः॥ लोकसंग्रहमेवापि संप // 20 // 尽的经长张长长长长长长长长的 ระวัง हाधिकारः किंतु ज्ञानार्थिनोपि विरक्तस्य तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्यवेत्यर्जुनाशक क्षत्रियस्य सन्यासानाधिकार प्रतिपादनेनापनुदति भगवान् जनकादयोजनकाजातशत्रुप्रभृतयः श्रुतिस्मतिपुराणप्रसिद्धाः क्षत्रियाविद्वांसोपि कर्मणैव सह न तु कर्मत्यागेन सह संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थताः प्राप्ताः हि यस्मादेव तस्मात्त्वमपि क्षत्रियोविविदिपार्वद्वान्या कर्मकर्तहसीत्य-| नुषङ्गः 'ब्राह्मणाः पुत्रैषणायाश्च वितैषणायाच लोकैषणायाच व्युत्थायाथ भिक्षाचर्य चरन्तीनि' संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् 'स्वाराज्यकामोराजा राजसूयेन यजेतेत्यत्र क्षत्रियत्ववत् चत्वारआश्रमाब्राह्मणस्य त्रयोराजन्यस्य द्वौ वैश्यस्येति च' स्मृतेः पुराणपि 'मुखजानामयं धर्मोयद्विष्णोर्लिङ्गधारणं बाहुनातोरजातानां नायं धर्मः प्रशस्यतइति क्षत्रियवैश्ययोःसंन्यासाभावउक्तः तस्मायुकमेवोक्तं भगवता कर्मणैव हि संसिद्धिमास्थिताजनकादयइति सर्वे राजाश्रिताधर्माराजा धर्मस्य धारकइत्यादिस्मतेर्वर्णाश्रमधर्मप्रवर्त // 42 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy