SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र कर्मजन्यशुद्ध्यभावे बहिर्मुखः हि यस्मात् क्षणमाप काल जानु कदाचिन् कधिदप्यजितेन्द्रियः अकर्मकृत्सन्न तिष्ठति अपि तु लौकिकरक्रिकर्मानुटानव्यग्रएपनि तस्मादशुद्धचित्तस्य संन्यासोन संभवतीत्यर्थः कस्मात्पुनरविद्वान्कर्माण्यकुर्वाणोन तिष्ठति हि यस्मात् सः प्राणी वित्त शुद्धिरहितः अयशः अस्वतन्त्रएव सन् प्रकृतिजैः प्रकृतितोजानैरामेव्यकैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभार्या रागाईपादिभिर्गुणैः कर्म लौकिकं वैदिक वा कार्यते अतः कर्माण्यर्वाणोन कावेदापे तिष्टतीत्यर्थः स्वाभाविकागुणाचालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्नन्यासोन संभवतीति न संन्यासानिवन्धना ज्ञाननिष्ठा संभवतीत्यर्थः // 5 // यथा कथञ्चिदौत्सुक्यमात्रेण कृतसंन्यासस्वशुद्धचित्तस्तकलभाड्न भवति यतः योनिमूटाला रागझेपादिदूषितान्तःकरणः न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकत्॥कार्यते ह्यबशः कर्म सर्वः प्रकृतिजैर्गुणः॥५॥ कर्मेन्द्रियाणि संयम्य यआस्ते मनसा स्मरन् // इन्द्रियान्वि गूढात्मा मिथ्याचारः सउच्यते // 6 // औलुक्यमात्रेण कर्मेन्द्रियाणि वारपाण्यादीनि संयम्य निरह्य वहिरिन्द्रियैः कर्माण्यकुरिति यावत् मनसा रागादिप्रेरितेन इन्द्रियार्थान् / शब्दादीन् नत्वात्मतत्त्वं स्मरनास्ते कृतसंन्यासोहामित्याभिमानेन कर्मशून्यस्तिष्ठति समिथ्याचारः सत्वशुद्धधभावन फलायोग्यत्वात्पापावारउच्यते 'वंपदाधिवेकाय संन्यासः सर्वकर्मणां श्रुत्येह विहितोयस्मात्तत्यागी पतितोभवेदित्यादिधर्मशास्त्रेण अतउपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धि समधिगच्छनीति // 6 // औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निकामकर्माण्येव यथाशाखं कुर्यात् यस्मान् बुदाब्दोशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः इन्द्रियाणि ज्ञानेन्द्रियाणि ओबादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासकार्नवल मनसा विवेकयुक्तेन नियम्येति वा कर्मेन्द्रियैर्वापाण्यादिभिः कर्मयोग शुद्धिहेतुतया विहितं कारभते करोत्यस क्तः फला For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy