SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 1525505555555555555 यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शन जन्यत्वात् यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीनदर्शन | कारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात् तथा च श्रुतिः 'यत्र वाअन्यदिवस्यात्तत्रान्योन्यत्पश्येत् यत्रत्वस्य सर्वमात्मैवाभूत्तकेन कं पश्येदितिः विद्याविद्ययोर्व्यवस्थामाह यथा काकस्य राज्यन्धस्य दिनमुलकस्य दिवान्धस्य निशा रात्रौ पश्यनबोलकस्य यहिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत् अतस्तत्त्वदर्शिनः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतःसिद्धएव तस्येन्द्रियसंयमइत्यर्थः // 69 // एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह सर्वाभिर्नदीभिरापर्यमाणं सन्तवृष्ट्यादिषभवाअपि सर्वाआपः समुद्रं प्रविशन्ति कीदृशं अचलपनि अनतिक्रान्तमर्याद अचलानां मैनाकादीनां प्रतिष्ठा | यस्मिन्निति वा गाम्भीर्यातिशयउक्तः यइत् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यत् // तद्वत्कामायं प्रविशन्ति सबै सशान्तिमाप्नोति न कामकामी // 70 // विवाय कामान्यः सर्वान्पुमांश्वरति निस्पृहः॥ भिर्म मोनिरङ्कारः सशान्तिमधिगच्छति // 71 // कामाः अजैलों कैः काम्यमानाः शद्वाद्याः सर्वे विषयाः अवर्जनीयतया प्रारम्धकर्मवशात्पविशन्ति न तु विकर्नु शक्नुवन्ति समहासमुद्रस्थानीयः स्थितप्रज्ञः शान्तिं सर्वलौकिकालौकिकर्मविक्षेपनिवृत्ति बाधितानुवृत्तावविद्याकार्यनिवृत्निं चामोनि ज्ञानवलेन न कामकामी काम्यान् विषयान् कामयितुं शीलं यस्य सकामकाम्यज्ञः शान्तिं व्याख्यातां नामोति अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मनोभवतीति वाझ्यार्थः एतेन ज्ञानिनएव फलभूतोविदत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिदैवाधीनविषयभोगेपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् // 70 // यस्मादेवं नस्मात्याप्रानपि सर्वान् बाद्यान् गृहक्षेत्रादीन् आन्तरान्मनोराज्यरूपान् वासनामात्ररूपांच पथिगच्छतस्तृणस्पर्शरूपान् कामांविविधान् विहायोपेत्य शरीरजीवनमात्रेपि निस्पृहः सन् यतोनिरह कारः शरीन्द्रियादावयमहमित्यभिमानान्यः विद्यावत्वादिनिमित्तात्मसंभावनारहितइति वा अतोनिर्ममः शरीरयात्रामात्रार्थेपि प्रारब्धकर्माक्षिप्त कौपीनाच्छादनादौ ममेदमित्यभिमानव 1111111525ER245 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy