SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir . गी. म. तस्य रसोपि क्षुद्रतुखरागोपि निवर्तते अपिशद्वादिषयाश्च तथाच यावानर्थ इत्यादौ व्याख्यातं एवं च सरागनिवृत्तिः स्थितप्रज्ञलक्षणमिति न मढे व्याभिचारहत्यर्थः यस्मानासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदः तस्मात्सरागविषयोच्छार्दकायाः सम्यग्दर्शनामिकायाः प्रज्ञायाः स्थैर्य महता यलेन संपादयेदित्यभिप्रायः // 59 // तत्र प्रज्ञास्थैर्य बाह्येन्द्रियनियहोमनोनियहवासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाधेन्द्रियनिग्रहाभाचे प्रथम दोषमार हे कौन्नेय यततः भूयोभूयोविषयदोषदर्शनात्मकं यत्न कुर्वतोपि चक्षिोङित्वकरणादनुदात्तेऽतोनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धं विपश्चितः अत्यन्तविवेकिनोपि पुरुषस्य मनः क्षणमात्र निर्विकार कृतमाप इन्द्रियाणे हरन्ति विकार प्रापयन्ति ननु विरोधिनि विवेके सति कुतोविकारप्राप्तिस्तत्राह प्रमाथीनि विषयाविनिवर्तन्ते निराहारस्य देहिनः // रसवर्ज रसोप्यस्य परं दृष्ट्वा निवर्तते // 59 // यततोयपि कौन्तेय पुरुषस्य विपश्चितः // इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः // 60 // तानि सर्वाणि संयम्य युक्तआसीत मत्परः // वशे हि यस्येन्द्रियाणि तस्य प्र. | ज्ञा प्रतिष्ठिता // 65 // प्रमथनशीलानि अतिबलीयस्त्वादिवेकोपमर्दनक्षमाणि अतः प्रसह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथित्वादेवेन्द्रियाणि विवेक जप्रज्ञायां प्रविष्टं मनस्ततः प्रच्याव्य स्वविषयाविष्टलेन हरन्तीत्यर्थः हि शब्दः प्रसिद्धिं द्योतयति प्रसिद्धोह्ययमर्थोलोके यथा प्रमायिनोदस्यवः प्रसभमेव धनिनं धनरक्षकं चाभिभय तयोः पश्यतोरेस धन हरन्ति तथेन्द्रियाण्यपि विषयसंनिधाने मनोहरन्तीति // 60 // एवं तर्हि तत्र कः प्रतीकारहत्यतआह तानि इन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य। कृत्य युक्तः समाहितः निग्रहीतमनाः सन्नासीत निर्व्यापारस्तिठेत् प्रमाथिनां कथं स्ववशीकरणमितिचेत्तत्राह मत्परइति अहं सर्वात्मा वासु.। | देवएव परउत्कृटउपादेयोयस्य समस्पर: एकान्तमदतइत्यर्थः नथा चोक्तं न वासुदेवभक्तानामशुभ विद्यते कचिदिति यथा हि लोके बलवन्त राजानमाश्रित्य दस्यत्रोनिगृह्यन्ते राजाश्रितोयमिति ज्ञात्वा च स्वयमेव तश्याभवन्ति तथैव भगवन्तं सर्वान्तर्यामिणमाश्रित्य 1505052515251951551525152515:52 // 33 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy