SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धनीयोभोगस्तत्कारणं च यदैश्वर्य देवादिस्वामित्वं तयोर्गतिं प्राप्ति प्रति साधनभूनाये क्रियाविशेषाअमिहोत्रदर्शपूर्णमासज्योतिष्टोमादय|स्तैर्बहुलां विस्तृतां अतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् कर्मकाण्डस्य हि ज्ञान काण्डापेक्षया सर्वत्रा. तिविस्ततत्वं प्रसिद्ध एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति के ये अविपश्चितः विचारजन्यतात्पर्यपरिज्ञान शून्याः अतएव वेदवादरताः वेदे ये सन्ति वादाअर्थवादाः अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीत्येवमादयस्तेष्वेव रतावेदार्थ सत्यत्वेन एवमेवैतदिति मिथ्याविश्वासेनासन्तुष्टाः हे पार्थ अतएव नान्यदस्तीति वादिनः कर्मकाण्डापेक्षया नास्त्यन्यत् ज्ञान काण्डं सर्वस्यापि वेदस्य कार्यपरवान् कर्मकलापेक्षया च नास्त्यन्यनिरतिशयं ज्ञान फलमिति वदनशीलाः महता प्रवन्धेन ज्ञानकाण्डविरुद्धार्थभाषिणइत्यर्थः कुतोमोक्षदेषिणस्ते यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन काममा ระะะะะะะะะะะะะะะะะ कामात्मानः स्वर्गपराजन्मकर्मफलप्रदाम् // क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति // 13 // भोगैश्वर्यप्रसक्तानां तयापत्तचेतसाम् // व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥ याः एवंसति मोलमपि कुतोन कामयन्ते यतः स्वर्गपराः स्वर्गएबोर्वश्यायपेतत्वेन परउत्कृष्टोयेषांते तथा स्वर्गातिरिक्तपुरुषार्थोनास्तीति भ्राम्यन्तोविवेकवैराग्याभावान्मोक्षकथामपि सोहुमक्षमाइति यावत् तेषां च पूर्वोक्त गैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषबहुलया वाचापत्तृतमाच्छादितं चेतीविवेकज्ञानं येषां तथाभूतानां अर्थवादाः स्तुत्यर्थाः तात्पर्य विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुपसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे व्यवसायात्मिका बद्धिर्न विधीयते न || भवतीत्यर्थः समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सप्तम्यास्तुल्यत्वात् विधीयतइति कर्म| कर्तरिलकारः समाधीयतेऽस्मिन् सर्वमिति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मावेति नाप्रसिद्धार्थकल्पनं अहं ब्रह्मेत्यवस्थानं स-1 माधिस्तन्निमित्तं व्यवसायात्मिका बुद्धि!त्पद्यतइति व्याख्याने तु रूढिरेवादृता अयंभावः यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्योन विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धि संपादयन्ति भोगानुगुणातु शुद्धिर्न ज्ञानोपयोगिनी एतदेव दर्शयितुं भोगैश्वर्यप्रसक्ताना For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy