SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानुमशक्यः यथा कथंत्रिज्ञातोपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वान्नब्रवीत्येव कथंचित्कारण्यमात्रेण त्रुवस्तु परमेश्वरखदत्यन्तदुर्लभएवेत्याह आश्चर्यवदति तथैव चान्यइति यथा जानाति तथैव वदति एनमित्यनुकर्षणार्थश्वकारः सचान्यः सर्वज्ञजनविलक्षणः नतु यः पश्यति ततोन्यहति व्याघातात् तत्रापि कर्मणि क्रियायां कर्तरि चाचर्यवदिति योज्यं तत्र कर्मणः कर्तुश्च प्रागाश्चर्यत्वं व्याख्यातं क्रियायास्तु व्याख्यायते सर्वशद्धावाच्यस्य शुद्धस्यात्मनोयड्चनं तदाश्चर्यवत् तथा च श्रुतिः 'यतोवाचोनिवर्तन्ते अप्राप्य मनसा सहेति' केनापि शद्वेनावाच्यस्य शुद्धस्यात्मनोविशिष्टशक्तेन पदेन जहदजहत्स्वार्यलक्षणया कल्पितसंबन्धन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पकसाक्षात्काररूपमत्याश्चर्यमित्यर्थः अथवा विना शक्ति विना लक्षणां विना संबन्धान्तर सुषुप्तोत्थापकवाक्यवतत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् शब्दशक्तेरचिन्त्यत्वात् नचविना संबन्धं बोधनेति प्रसङ्गः लक्षणापक्षेपि तुल्यत्वात् शक्यसंबन्धल्पनिकसाधारणत्वात् तात्पर्यविशेषानियमइतिचेत् तस्यापि सन्मित्यविशेषात् कश्चिदेव तात्पर्यविशेषमवधास्यति न सर्वइतिचेत् हन्त ताई पुरुष एव कश्चिदिशेषोनिदोषत्वरूपोनियामकः सचास्मिन्पक्षेपि न दण्डवारितः तथा च यादृशस्य शुद्धान्तः करणस्य तात्पर्यानुसन्धानपुरःसरं लक्षणया वाक्यार्थबोधोभवद्भिरङ्गीक्रियते तादृशस्यैव केवलः शब्दविशेषोखण्डसाक्षात्कारं विनापि का संबन्धेन जनयतीति किननुपपन्न एतस्मिन्पक्षे शवत्त्यविषयत्वाद्यतोवाचोनिवर्तन्ततइति सुतरामुपपन्नं अयं च भगवदभिप्रायोवार्तिककारैः प्रपंञ्चितः दुर्बलत्वादविद्यायाआत्मवादोधरूपिणः शदशकेरचिन्त्यत्वाद्विद्मस्तं मोहहानलः अग्रहीत्वैव संबन्धमभिधानाभिधेययोः हित्वा निद्रां प्रत्रुध्यन्ते सुषुप्ले बोधिताः परैः जाग्रहन्न यतः शद्धं सुषुप्तौ वेत्ति कश्चन ध्वस्तेऽतोज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेकलं अविद्याघातिनः शद्बायाहं ब्रह्मेति धीर्भवेत् नश्यत्यविधया सार्धं हत्वा रोगमिवौषधमित्यादिना ग्रन्थेन तदेवं वचनविषयस्य वक्तुर्वचनक्रियाया| श्वात्याश्चर्यरूपत्वादात्मनोदुर्विज्ञानवमुक्त्वा श्रोतुतिवादपि तदाह आश्चर्यवचैनमन्यः शृणोति श्रुवाप्येनं वेदेति अन्योद्रदुर्वक्तुथ मुक्तादिलक्षणो मुमुक्षुर्वकारं ब्रह्मविदं विधिवदुपतत्य एनं अगोति श्रवणाख्यविचारविषयीकरोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् शुत्वा चैन मनननिदिध्यासनपरिपाकाइदापि साक्षात्करोत्यपि आधर्यवत् तथा चाधर्यवत्पश्यति कधिदेनमिति व्याख्यात अत्रापि कर्तुराश्चर्यरूपत्वं अनेकजन्मानुष्टितसुकृतक्षालितमनोमलतयातिदुर्लभवान् तथा च वक्ष्यति 'मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतइति श्रवणायापि बहुभियोनलभ्यः शृण्वन्तोपि बहवोयन्न विद्युःआचाँस्य वक्ता कुशलोस्य लब्धा| For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy