SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 21 // गतएव एतेन विकार्यत्वमपाकृतं यदि वायं चलः क्रियावान् स्यात् तदा विकारीस्यात् घादिवत् अयंत्वचलोतोनविकारी एतेन संस्कार्यत्वं निराकृतं पूर्वावस्थापरित्यागेनावस्थान्तरापत्तित्रिक्रिया अवस्थैक्यापि चलनमा क्रियेति विशेषः यस्मादेवं तस्मात् सनातनोऽयं सर्वदैकरूपः नकस्यापि क्रियायाः कर्मेत्यर्थः उत्पच्यातिविकृतिसंस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वंस्यात् अयंतु नित्यत्वानोत्पाद्यः अनित्यस्यैव घटादेरुत्पाद्यत्वात् सर्वगतत्वान्न प्रायः परिच्छिन्नस्यैव घटादेः प्राप्यत्वात् स्थाणुत्वादविकार्यः विक्रियावतोवृतादेरेव विकार्यत्वात् अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणाः संस्कार्यत्वात् तथा च श्रुनयः आकाशवत्सर्वगतश्च नित्यः वृक्षइव स्तब्धोदिवि तिष्ठत्येकः निष्कलं निष्क्रिय शान्तभित्यादयः यः पृथिव्यां तिष्टन् पृथिव्याअन्तरोयोप्सु तिष्ठन्नझ्योन्तरोयस्तेजसि तिष्ठस्तेजसोन्तरोयोबायौ लिटवायोरन्तरइत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद 1551525152625252550550505 अच्छेद्योयमदायोयमल्लेद्योशोप्यएव च॥नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः // 24 // अव्यक्तोऽयमचिन्त्योयमविकार्योऽयमुच्यते॥तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५॥ विषयत्वं दर्शयति योहि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति अयंतु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयीकुरित्यभिप्रायः अत्र येन सूर्यस्तपति तेजसेद्धइत्यादिश्रुतयोनुसन्धेयाः सप्तमाध्याये च प्रकटीकरिष्यति श्रीभगवानिति दिक् // 24 // छेद्यत्वादिग्राहकप्रमाणाभावादपि नदभावइत्याह अव्यचोयमित्याद्यर्धेन योहीन्द्रियगोच रोभवति सप्रत्यक्षत्वाझ्यक्तइत्युच्यते अयंतु रूपादिहीनत्वान्न तथा अतोन प्रत्यक्षं तत्र छेद्यत्वादिग्राहकामित्यर्थः प्रत्यक्षाभावेप्य| नुमान स्थादित्यतआह अचिन्त्योयं चिन्त्योनुमेयस्तहिलक्षणोयं कचित्प्रत्यक्षोहि वन्हयादिहीतव्यानिकस्य धूमादेर्दर्शनात् क्वचिदनुमियोभवारी अप्रत्यक्षेनु व्याप्निग्रहणासंभवान्नानुमेयत्वमिति भावः अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतोवृष्टानुमानविषयत्वं दृष्टमतआह अविकार्योयं यतिक्रियावश्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोवृष्टानुमानस्य च विषयोभवति अयतु न For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy