SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // अथ कृत्स्नस्य गीताशास्त्रस्य प्रतिकाण्डं प्रत्यध्यायं च संगतिथ्यते // अस्याः भगवद्गीवाया श्रष्टादशाध्यायाः सत्र षण्णामध्यायानामेकं काण्डमिन्यष्टादशा-३१४ योगस्थः कुरु कर्माणीत्यादिना सत्रिता सत्वशुद्धिसाधननामध्यायानां काण्डवयं भवति भूता निष्कामकर्मनिटा सामान्यविशेषरूपेण मृतीयचतुर्थातत्र प्राथमिके काण्डे कर्मलत्यागमार्गेण विशुद्धात्मा वंप- भ्यां प्रपञ्च्यते दार्थः सोपपत्तिनिरूपितः 46 ततः शुद्धान्तःकरणस्य शमदमादिसाधनसम्पत्तिपुरस्सरा 1 प्रथमेनाध्यायेनोपोद्घातः विहाय कामान् यः सर्वानित्यादिना सूत्रिता सर्वकर्मसंन्यास२दितीयेन कस्तः शालार्षः मूत्रितः तयाहि आदौनिम्काम कर्म निटा सङ्केपविस्तररूपेग पञ्चमपठाभ्यां निष्ठा तनोऽन्तःकर गशुद्धिः ततः शमादिपूर्वक कर्मसं-1 एतावता च स्वम्पदार्थोनिरूपितः म्यासः ततोषदान्तवाक्यविचारेण भगवति निष्ठा ततस्त वज्ञाननिठा तस्याः फलमविद्यानिवृत्त्या जीवन्मुक्तिः आ 78/9/10/11/12 दितीयकाण्हेतु वेदान्तवाक्यविचारसहिता रधर्मभोगान्तेव विवह मुक्तिः नीवन्मुक्तिदशायां पैराग्य युनासी समत्परइत्यादिना सूवितानेकप्रकारा भगवद्भक्तिप्रामिः दैवसंपदाख्याच वातमा आहेया तहिरोधिनी आतुर निष्टाऽध्यायषट्केन प्रतिपाद्यते तावता च तत्पदार्थोनिरूपितः। सम्मदाख्या वासना हेया देवसम्पदः कारगं साविकी श्रद्धा तृतीये काण्डेतु तत्त्वंपदार्थक्यज्ञानरूपा तत्त्वज्ञाननिष्ठा प्रदर्शिता आसुरसम्पदस्तु राजती तामसी चेति हेयोपादेयविभागेन 13 वेदाविनाशिनं नित्यमित्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा कृत्स्नशास्त्रार्थसमातिः त्रयोदशे For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy