SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. धनञ्जय यदिस्पान पुन रूपदेशं कारख्या मीत्यभिप्रायः // 72 // एवंपुष्टः कनार्थवेन पुनरुपदेशानपेक्षतामात्मनः अर्जुन उवाचनउत्थितः मोहः अज्ञानतोविपर्ययः तनाशकमाह सनिलवा बलसाहान्नया यस्माबादशादात्मज्ञान लब्धं सर्वसंशयानाकानतया प्राप्त अतः सर्वप्रतिबन्धशून्येनात्मज्ञानेन मोहोनटइत्यर्थः हे अच्युन आलत्वेन निधिनवादी योग्यायोग्यस्मृतिलम्भने सर्वग्रन्थीनां विषमोक्षइति अत्यर्थमनभवनाह स्थि मस्मि गतसन्देहोनिवृत्तसपसन्देहः स्थितोऽस्मि युद्ध व्यतारूपे खासन या रज्जी च करिष्ये वननं तव | भगवतः परमगरोराज्ञां पालयिष्यामीति प्रयाससाकल्पकयनेन भगवतं अर्जनः परितोषयामास अनेन गी शास्त्राध्यायिनोभगवत्प्रसा / / 201 // // अर्जुन उवाच // नष्टोमोहः स्मृतिर्लम्बात्वत्प्रसादान्नयाच्युत // स्थितोऽस्मि गत सन्देहः करिष्ये वयनं तव // 73 // सञ्जय उवाच // इत्यहं वासुदेवस्स पार्थस्य चमहात्मनः // संवादमिममीषनद्भुतं रोमहरं गन् // 74 // व्यालप्रसादाच्छु तवानिमं गुस्यतमं परम् // योग यागेश्वरात्रुष्णात्साक्षात्कथयतः स्वयम् // 75 // / दाइवश्यं मीक्षकलपर्यन्तं ज्ञानं भवतीति शास्त्र कलनुपसंहा नद्धास्य विज नामिविया // 7 // समानः शान्त्राथः कयासंबन्धनिदानीमनु| सन्दधानः अदुतं चेनसोविस्त पाख्याधिकारकरं लोकेभसंभावनानत्वात् लोन शरीरस्य रोमाञ्चाख्यपिकार करं नाति परिपुष्टत्वं विस्मयस्य दर्शितं स्पष्टमन्यत // 74 // व्यवहितस्यापि भगवदर्जुनसंवादस्य श्रवण योग्यतामात्मन आह व्यास दत्तदिव्यचक्षुःोत्रादिलाभरूपान् व्यासप्रसादान इमं पर गुह्यं योग योगाव्यभिचारितुं संवादं योगेधरान् कुणात् स्वयं स्पेन |पारमेश्वरेण रूपेण कथयतः साक्षादेवा भवानस्नि न परंपरयाते स्वभापमभिनन्दति अग्रेसमिति पुलिङ्गपाउभाष्यकारैख्यिातः एतदिति नपुंसकलिन्द्रपाठस्यैव योगसामानाधिकरण्येन व्याख्याननिदानाो तयाख्यातारः // 75 // पुण्यं श्रव 1 // 201 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy