SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |गौणसंन्यासिनां पुनः संसार: मुख्यसंन्यासिनां तु मोक्षइति फले विशेषउक्तः अत्र कश्चिदाह अनाश्रितः कर्मफलं कार्य कर्म करोति यः ससंन्यासी चेत्यादौ कर्मफलत्यागिषु संन्यासिशब्दप्रयोगात् कर्मिणएवात्र फलत्यागसाम्यात् संन्यासिशन गृद्यन्ते तेषां च सात्त्विकानां नित्यकर्मानुष्टानेन निषिद्धकर्मानुष्टानेन च पापासंभवान्नानिष्टं फलं संभवति नापीटं काम्याननुष्टानात् ईश्वरापणेन फलस्य त्यक्तत्वाच अतएव मिश्रमपि नेनि त्रिविधधर्मफलासंभवः अतएवोकं 'मोक्षार्थी न प्रवर्तेन तत्र काम्यनिषिद्धयोः नित्यनैमित्तिके कुर्यात्मत्यवायजिहासयेति' सबक्तव्यः शब्दस्यार्थस्य च मर्यादा न निरधारि भवतेति तथाहि गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययइति शब्दमर्यादायथा अमावास्यायामपराल्हे पिण्डपितृयज्ञेन चरन्तीत्यत्र अमावास्याशनः काले मुख्यः तत्कालोत्पन्ने कर्माणि च गौणः यएवं विद्वानमावास्यां यजतइत्यादौ तत्रानावस्यामिति कर्मग्रहणे पितयज्ञस्य तदङ्गत्वान्न फलं कल्पनीयामिति विधेापत्रमिति पूर्वपक्षितं कात्यायनेन अङ्ग वा समभिव्यारारादिति गीणार्थस्य मख्यार्थोपस्थितिपर्वकत्वान्मुख्यार्थस्य चेहाबाधादमावास्याशब्देन कालएव गृह्यते फल-1 कल्पनागौरवं तु तरकालीनं प्रमाणवत्वादीकार्यमिति सिद्धान्तितं जैमिनिना पितृयज्ञः स्वकालत्वादनङ्गं स्यादिति एवं स्थिते संन्यासिश४दस्य सर्वकर्मत्यानिगि मुख्यत्वात् कर्मणि च फलत्यागसाम्येन गौणत्वान्मुख्यार्थस्य चेहावाधात्तस्यैव संन्याप्तिशब्देन ग्रहणमिति शब्द मर्यादया सिद्धं सत्या कारणसामग्न्यां कार्योत्पादइति चार्थमर्यादा तथाहि ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्धर्थ नित्यानि क-| मण्यष्टितोऽन्तरले मतस्य प्रागजितः कर्मभिरिविधं शरीरग्रहणं केन वार्यते 'योवा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्पैति सकृपण-12 इति श्रुतेः' अन्ततः सत्त्वशुद्धिफलज्ञानोत्पत्त्यर्थं तदधिकारिशरीरमपि तस्यावश्यकमेव अतएव विविदिषा संन्यासिनः श्रवणादिकं कुर्वतोऽन्तराले मृतस्य योगटशब्दवाच्यस्य शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायतइत्यादिना ज्ञानाधिकारिशरीरप्राप्तिरवश्यं भाविनीति नितिं षष्ठे यत्र सर्वकर्मत्यागिनाप्यशस्य शरीरग्रहणमावश्यकं तत्र किं वक्तव्यमज्ञस्य कर्मिणइति तस्मादज्ञस्यावश्यं शरीरयहणमित्यर्थगर्यादया सिद्ध पराकान्तं चैकभषिकपक्षनिराकरणे सूरिभिः तस्माद्यथोकं भगवत्पूज्यपादभाष्यकृतं व्याख्यानमेव ज्यायः तदयमत्र निष्कर्षः अर्बभोक्तृपरमानन्दाइतीयसत्यस्वप्रकाशब्रह्मात्मसाक्षात्कारेण निर्विकल्पेन वेदान्तवाक्यजन्येन विचारनिधितप्रामाण्येन सर्वप्रकाराप्रामाण्यशाशून्येन अमात्मज्ञानेनात्माज्ञाननिवृतौ तत्कार्यकर्तृत्वाद्यभिमानरहितः परमार्थसंन्यासी सर्वकर्मोच्छेदाच्छुद्धः केवलः सन्न विद्याफर्मादिनिमित्तं पुनः शरीरबहणमनुभवति सर्वभ्रमाणां कारणोच्छेदेनोच्छेदात् यस्त्वविद्यावान् कर्तृत्वाभिमानी देहभृत् सत्रि 於尔的怒的民经济各民各 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy