SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. पयाअनवगतोपायार्थविषयात्र प्रार्थनाआशास्ताव पाशाइव बन्धनहेगुवान पाशास्तेषां शतैः समूहद्धाइव श्रेयसः प्रच्याव्येतस्ततआकृप्य नीयमानाः कानबोधौ परमापनमाश्रयायेषां ते कामक्रोधपरायणाः स्त्रीव्यतिकराभिलारपरानिटाभिलाषाभ्यां सदा परिग्रहीताइति यावत् ईते की चेष्टन्ते कामभोगार्थ न धर्मार्थ अन्यायेन परस्वहरणादिना अर्थसञ्चयान् धनराशीन् सञ्चयानिति बहुवचनेन धनप्रानावी व तणानुनर्षिपवणानि वर्धमान नष्णात्वरूपोलोभोदर्शितः // 12 // नेपामीही धनप्यानुर्ति मनोराज्यकथनेन विवणोति इदं धनं अतहदानीमनेनोपायन मया लब्धं इदं तदन्यत् मनोरथं मनस्मुष्टिकरं शीत्रमेव प्राप्स्ये इदं पुरैव सञ्चितं मन 152515251525152515 आशयाशशतवाः कामक्रोधपरायणाः // ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् // 12 // इदमयनया लब्यमिमं प्राप्स्ये मनोरथम् // इदमस्तीदमापि मे अविष्यात पुनधनम् // 13 // अलौ लया हतः शत्रुहनिष्ये चापरानपि // ईश्वरोऽहम भोगी सिहो. हं बलवान्त सुखी // 14 // गृहेऽस्ति इदमपि बहुतरं भविष्यत्यागामिनि संवरलरे पुनर्धनं एवं धनष्णाकुलाः पतन्ति नरके शुचारित्यभिमेणान्वयः॥१३॥ एवं लोभ प्रपञ्च्य तवभिप्रायकथनेनैव तेषां क्रोधं प्रपंचयाने असो देवदत्तनामा मया हतः परनिर्जयः अतइदानीमनायासने हनिष्ये च हनिष्यामि अपरान् सर्वानपि शत्रुन न कोपि मत्सकाशाज्जीविष्यतीत्यपरोऽर्थः नकारान्न केवल हमिष्यामि तान किं तु तेषां दारधनाकपि गरीयानील्यभिप्रायः कालवैतादर्श सामथ्र्य बत्तुल्पानां सतापितानां शवणां संभवाहित्याआह इधरोहं। न केवल मानुषोयेन गतुल्योऽधिकोवा कथित् स्थात् किमेते करिष्यान्त वराहाः सर्वथा नासि मसुल्यः कश्चिदित्यनेनाभिप्रायेण ईश्वरवं विवनि यस्मादहं भोगी सभोगकिरणैरुपेतः सिद्धोई पुत्रभृत्यादिभिः सहायः सम्पत्रः स्वतोषि बलबानत्योजस्त्री For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy