SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नात्र प्रतिपिपाहायपिनत्वात् स्वा-यायादित्रकेनचिद्रूपेण वासनारूपये तदप्यादेयमेव द्रोहः परजिघांसया शस्त्रग्रहणादि तदभावोऽद्रोहः एतएवं वैश्यस्याताधारणं अत्यर्थ मानितात्मान पूज्यत्वातिशयं भावनाऽतिमानिता तदभावोनातिमानिता पूज्येषु नत्रता अयं शूद्रस्यासाधारगोधर्मः 'तमेतं वेदानुवचनेन ब्राह्मणाविधिदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेत्यादिश्रुत्या विविदिषौपथिकतया विनियुक्ताःअसाधारणाः साधारणा वर्णाश्रमधर्माइहोपलक्ष्यन्ते एते धर्माभवन्ति निष्पद्यन्ते दैवीं शुद्धसत्त्वमयीं संपदं वासनासन्तति शरीरारम्भकाले पुण्यकर्मभिरभिव्यक्तामाभलक्ष्य जातस्य पुरुषस्य तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च पुण्यः पुण्येन कर्मणा भवति पापः पापेनेत्यादि। अतिभ्यः हेभारतेति संबोधयन शुद्धवंशोद्भवत्वेन पतत्वाखमेतादृशधर्मयोग्योसीति सूचयति // 3 // आदेयखेन दैवीं संपदमक्वेदानी हेयत्वेनासुरी संपदमेकेन लोकेन सङ्कियाह दम्भोधार्मिकतयात्मनःख्यापन तदेव धर्मध्वजित्वं दर्पोधनस्वजनादिनिमित्तोमहदव। तेजः क्षमा धृतिः शोचमद्रोहोनातिमानिता // भवन्ति संपदं दैवीमभिजातस्य भारत // 3 // दम्भोदोऽभिमानश्च क्रोधः पारुप्यमेव च // अज्ञानं चाभिजातस्य पार्थसम्पदमामुरी // 4 // धारणाहेतुर्गविशेषः अतिमानआत्मन्यत्यन्तपूज्यत्वातिशयाध्यारोपः 'देवाश्च वा असुराश्चोभये प्राजापत्याः तं स्मृधिरे ततोसुराअतिमानेनैव कस्मिन्नु वयं जुड़वासोते स्वेष्वेवास्येषु जुव्हतश्वेरुस्तेतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य ह्येतन्मुखं यरतिमानइति शतपथश्रुत्युक्तः क्रोधः स्वपरापकारप्रवृत्तिहेतुराभिज्वलनात्मकोन्तःकरणवृत्तिविशेषः पारप्यं प्रत्यक्षरूक्षवदनशीलत्वं चकारोनुक्तानां भावभूतानां चापलादिदोषाणां समुच्चयार्थः अज्ञानं कर्तव्याकर्तव्यादिविषयविवेकाभावः चशब्दोनुतानामभावभूतानामधल्यादिदोषाणां समुच्चयायः आसुरीमसुररमणेहतभूतां रजस्तमोमयीं संपदभशुभवासनासन्तति शरीरारम्भकाले पाप कर्मभिरभिव्यक्तमाभलस्य जातस्य कुपुरुषस्य दम्माद्याअज्ञानान्तादोषाएव भवन्ति न वभयाद्यागुणाइत्यर्थः हेपाथैथति संबोधयन्विशुद्धमानकत्वेन तदयोग्यत्वं सूचयति // 4 // अनयोः संपदोः फलविभागोभिधीयते यस्थ वर्णस्य | 2151525251525155154505662525 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy