SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | यासां संसार वृक्षशाखानों तास्तथा शाखायस्थानीयाभिरिन्द्रिय गृत्तिभिः संबन्धाद्रागाधिष्ठानत्वाच किच अधच च शब्दादूर्व चमलान्यवान्तराणि तत्तभोगजाननरागदेवादिवासनालक्षगानि मूलानीव धर्माधर्मपत्ति कार काणि तस्य संसार वृक्षस्यानुसन्ततानि अनुस्यूतानि मुख्यं तु मूलं ब्रह्म येति न दोषः कीदृशान्यवान्तरमूलानि कर्म धर्माधर्मलक्षणमनुवर्दू पश्चाज्जनयितुं शीलं येषां तानि कर्मानुवन्धीनि कुत्र मनुष्यलोके मनुष्यथासौलोकश्चेत्यधिकृतोब्राह्मण्यादिविशिष्टोदेहोननुष्यलोकस्तस्मिन् बाहुल्येन कर्मानुबन्धीनि मनुष्याणां हि कर्माधिकारः प्रसिद्धः // 2 // यस्त्वयं संसारवृक्षोवर्णितः इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य यथावणितमूर्ध्वमूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्न मरीच्युडकमायागन्धर्वनगरवन्मपात्वेन दृष्टनटस्वरूपवं तस्य अतएव तस्योन्तोऽव. सानं नोपलभ्यते एतापता कालेन समाभिं गमिष्यतीति अपर्यतत्वात् न चास्यादिरुपलभ्यते इतआरभ्य प्रवृत्त इति अनादिनरूपमस्येह तथोपलभ्यते नान्तोन चादिन च संप्रतिष्ठा // अश्वत्थमेनं सविरुद्धमूलमसङ्गशस्त्रेण दृढेन छित्वा // 3 // ततः पदं तत्परिमागितव्यं यस्मिन् गताननिवति भूयः॥ तमेव चायं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी // 4 // त्वात् न च संप्रतिष्ठा स्थितिमध्यमस्योपलभ्यो आद्यन्तप्रतियोगिकवात्तस्य यस्मादेवभूतोयं संसार वक्षोदुरुच्छेदः सर्वानर्थकरच त| स्मात् अनाद्यज्ञानेन सुविरूदमूलमत्यन्तबद्धमूलं प्रागुक्तमश्वत्यमेनं असङ्ग-शस्त्रेण सङ्गः स्पृहा असङ्गः सङ्गविरोधि वैराग्यं पुत्रवित्तलोकैपणात्यागरूपं तदेवं शस्त्रं रागद्वेषमयसंसारविरोधित्वात् तेनासङ्गशस्त्रेण दृढेन परमात्मज्ञानौत्सुक्यदृढीकृतेन पुनःपुनर्विवेकाभ्यासनिशितेन छित्त्वा समूलमुत्य वैराग्यशमदमादिसंपत्त्या सर्वकर्मसंन्यासं कृत्वेत्येतत् // 3 // ततोगुरुमुपसृत्य ततोश्वस्थादूचं व्यवस्थितं तद्वैष्णवं पदं वेदान्तवाक्याविचारेण परिमार्गितव्यं मार्गयितव्यमन्चेष्टव्यं ' सोन्वेष्टव्यः सविजिज्ञासि|तव्यइति श्रुतेः तत्पदं श्रवणादिना ज्ञातव्यमित्यर्थः किं तत्पदं यस्मिन् पदे गताः प्रविष्टाज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय कथं तन् परिमार्गितव्यमित्याह यः पदशब्देनो कस्तमेव चाद्यमादौ भवं पुरुषं येनेदं सर्व पूर्ण तं पुरिसु पूवा शयानः प्रपद्ये शरणं गतोस्मीत्येवं तदेकशरणतया तदन्टम्पमित्यर्थः तं के पुरुष यतीयस्मात् पुरुषात् प्रवृत्तिः กะรังร5ะวันวางระวาระระวังราะระงะวะวะ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy