SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१२ वरूपान् बुडणवान ब्रह्म अव्याकृतं प्रकृतित्रिगुणालिका माया मह ब्रह्म तच ममेश्वरस्य योनिर्गर्भाधानस्थानं तस्मिन् महति ब्रह्माण योनी गर्भ सर्वभूतजन्म कारगं आई बस्यो प्रजायतीक्षगक साल्म दधामि धारयामि तल्लल्पविषयी रोमीन्यर्थः यथा हि कश्चित् पिता पुत्रमनुदायिनं बाबाधाहाररूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतः सेकपूर्व गर्भमाध से तस्माच गर्भाधानात | सत्रः शरीरेण युज्यते तदर्य च मध्ये कललाद्यवस्था भवति तथा प्रलये मथि लीनमविद्या कामकान्शयवन्त क्षेत्रज्ञं सृष्टिसमये। भोग्थेन क्षेत्रेण कार्य करणसंघातेन योजयितुं चिदाभासाख्यरेत सेकपूर्वकं मायावृत्तिरूपं गर्भमहमादधामि तदर्थ च मध्ये आकाशवायुतेजोजलपृथिव्यायुत्पत्त्यवस्थाः ननोगर्भाधानानभवउत्पत्तिः हिरण्यगर्भादीनां भवति हेभारत नत्वीश्वरकृतगर्भाधानं विनेत्यर्थः / / 3 / / ममयोनिमहत् ब्रह्म तस्मिन् गर्भ दधाम्यहम् // संभवः सर्वभूतानां ततोभवति भारत // 3 // सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः // तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता // 4 // ระวังระงระะ ระ ระวังระวัง รัง รัง อะ ननु कथं सर्वभूतानां ततः संभवोदेवादिदेवाविशेषाणां कारणान्तरसंभवादित्याशायाह देवपितृमनुष्यपशुमृगादिसर्वयोनिषु यामन्यः जरायजाण्डजस्वेदजोद्भिज्जादिभेदेन विलक्षणविविध संस्थानातनवः संभवन्ति हे कौन्तेय तासां मूर्तीनां तत्तत्कारणभावापन्न महत ब्रह्मैव योनिमी स्थानीया अहंपरमेश्वरोबीजवहः गर्भाधानस्य कर्ता पिता तेन महतो ब्रह्मणस्वावस्थाविशेगाः कारणान्तराणीति युकमुक संभवः सर्वभूतानां ततोभवतीति // 4 // नदेवं निरीश्वरसाइल्यनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वमुक्तं इदानी कस्मिन् गुणे कथं सगः कषा गणाः कथं वा ने बध्नन्तीत्युच्यते सच्चामत्यादिना सत्त्वमित्यतः पाश्चतुर्दशभिः सत्त्वरजस्तमइत्येवनामानोगुणानित्यपरतन्त्राः परुषप्रति सर्वेषामचेतनानां चेतनार्थत्वात् नतु वैशेषिकानां रूपादिवट्टब्याश्रिताः नव गुणगुणिनोरन्यत्वमत्र विवक्षितं गुणत्रयात्मकत्वात्यकृतेः तहि कथं For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy