SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येतु मन्दतराः तुशब्दः पूर्वोकोक्तत्रिविधाधिकारिलक्षण्यद्योतनार्थः एषपायेष्वन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तोऽन्येभ्यः कारुणिकेभ्यः आवार्यभ्यः शुभेदले विनायलेयुकाउपालते श्राधानाः सन्नश्चिन्तयनि तेपि चातितरंत्येव मृत्यु संसारं श्रुतिपरायणाः स्वयं विचारालमअपि अाधानतया गुरूपदेशभवणमात्रारायणाः तेपीत्यपिशब्दाये स्वयं विचारसमर्थास्ते मृत्युमतितरन्तीति किमुवक्तव्यमित्याभप्रायः // 25 // संसारस्याविद्यकत्वाविद्यया मोक्षउपपद्यतइत्येतस्यार्थस्यावधारगाय संसारतत्रिवर्तक ज्ञानयोः प्रपञ्चः क्रियते यावदध्यायसमाप्ति तच्च कारणं गुणसङ्गनेस्य सदसोनिजन्मस्वित्येतत्यागुक्तं विवणोति यावत् किमपि सत्त्वं वस्तु संजायते स्थावरं जङ्गमं वा तत्सर्व क्षेत्रक्षेत्रज्ञसंयोगात् अविद्यानत्कार्यात्मक जडमनिर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं नद्भासकं स्वप्रकाश अन्येत्वेवमजानन्तः श्रुत्वाऽन्येभ्यउपासते // तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः // 25 // यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् // क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धिभ रतर्षभ // 26 // |परमार्थसचैतन्यमसङ्गोदासीनं निर्धर्मकमद्वितीय क्षेत्रज्ञं तयोः संयोगोमायावशादितरेतराविवेकनिमित्तोमिथ्यातादाल्याध्यासः सत्यानतमिथनीकरणात्मकः तस्मादेव संजायते तत्सर्व कार्यजातमिति विद्धि हेभरतर्षभ अतः स्वरूपाज्ञाननिबन्धनः संसारः स्वरूपज्ञाना-1 दिनष्टुमर्हति स्वमादिवदित्याभप्रायः॥ 26 // एवं संसारमविद्यात्मकमुक्वा तनिवर्तकविद्याकथनाय यएवं वेत्ति पुरुषमिति प्रागुक्तं विवणोति सर्वेषु भूतेषु भवनधर्मकेषु स्थावरजङ्गमात्मकेषु प्राणिषु अनेकविध जन्मादिपरिणामशीलतया गुणप्रधानभावापत्त्याच विषमेषु अतएव चञ्चलेषु प्रतिक्षणपरिणामिनोडि भाानापरिणम्य क्षणमपि स्थातुमीशने अतएव परस्पर बाध्यबाधकभावापन्नेषु एवमपि विनश्यत्तु दृष्टनष्टस्वभावेषु मायागन्धर्वन गरादिपायेषु समं सर्वत्रैकरूपं प्रति For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy