SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गा. म. बदुकमेकमेव सर्वमा प्रत्य तिउतीति तहिणोनि प्रतिदेहमात्ममेहवाहिनां निराला भने सर्वप्राणि अभिभ कमभिन्नमेकमेव तत् न तु प्रति सा . व भिवं व्योम यत् सर्वव्यापकत्वात् तथापि देहतादात्म्येन प्रतीयमानत्यार पानेदेह विभकनिय च स्थित औपाधिकवेनापारमार्थिकोव्योमोव तत्र भेदाभासइत्यर्थः ननु भजु क्षेत्रज्ञः सर्वव्यापकरकः ब्रमन जगत्कारणं तनोभिनमेवेति नेत्याह भूतभर्तच भूतानि सर्वाणि स्थिानेकाले विमान तथा प्रलयकाले पसिष्ण ग्रसनशीलं उत्सत्तिकाले प्रभाव प्रभानशीलं सर्वस्व यथा रज्ज्यादिः सदायाकल्पितरूप गरमायज्जातः स्थितिलयोत्पतिकारणं ब्रहा तदेव क्षेत्र प्रतिदिउने शेयं न ततोन्यदित्यर्थः // 16 // ननु सर्वत्र विद्यमानमपि तदोपलभ्यो पत्ताई जाडमेव स्थान न स्यात्स्वयं ज्योतिषोप तस्य रूपादिहीनत्यनेन्द्रियायवायत्योपरित्याह तत ज्ञेयं ब्रह्म ज्योतिपानवभाल कानामादित्यादीनां बुद्धयादीनां च वाघानामान्तरागामपि ज्योतिरसभामर्क चैतन्यज्योतिषोजडज्योनिरवभासक अविभक्तं च भूतेशु विकमिव च स्थितम् // धृताच तज्ज्ञेयं असिष्णु प्राविष्णु च // 16 // ज्योति पामपि तज्ज्योतिस्तासः परमुध्यते / / ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् // 17 // खोपपतेः येनसूर्यस्गपनि नेजसेशः तस्य भासा सीमिई विभातीत्यादि श्रुविध बक्यविच यादिस्य गत सेजहत्यादि स्वयं जहत्याभाषेपि गडसंजूट स्थापित नेत्याहतनलोजडवर्गात् परं अघिद्यानका यांभ्यानमारमार्थिकाम्यानस्ट पारमार्थिक नब्रह्म सदसतोः संवन्धायोगात् उच्यो 'अक्षरात्परतः परयादि' अतिमित्रय पाहिभित्र त निःसङ्गस्य सतन कटस्थस्य विकारिणा आत्म नोनात्मना यो गो बास्त बोकेपपवने 'आदित्यवर्ण नमसः परस्त्रादितिः श्रुतेश आहियमित स्वभाने प्रकाशान्तरानपेक्षं सर्वस्य हैप्रकाशकमित्यर्थः यस्मात्तस्वयं ज्योनिडासंस्पृष्टं अश्व तज्ज्ञानं प्रमाणजन्य तो प्रत्यभिध्य कसंघिय अनाथ नदेव ज्ञेयं ज्ञातुम मज्ञानत्वात् जडस्याज्ञातवाभावेन ज्ञानमन खान कयं नई सर्न ज्ञायो तबाह ज्ञानगम्यं प्रकिनानानिस्त्रादिना तत्वज्ञानार्थदर्शनान्वेन साधनकलापेन ज्ञान हेनुनया ज्ञानशब्दितेन गम्यं प्राप्यं न तु तप्रिनेत्यर्थः ननु साधनेन गम्यं चेनन् कि देशान्तरव्यव RRENNER:55555 // 116 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy