SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 138 // ननु फलैक्ये केशा ल्पत्वाधियाभ्यामुत्कर्षानिष्कर्षों स्यातां तदेव तु नास्ति निर्गुणब्रह्मविदां हि फलमविद्यातत्कार्यनिवृत्त्या निर्विशेषपरमानन्दवोधब्रह्मरूपता सगुणब्रह्मविदां वाधेष्ठानप्रमायाअभावेनाविद्यानिवृत्त्यभात्रादैश्वर्यविशेषः कार्यब्रह्मलोकगतानां फलं अतः फलाधिक्यार्थमायासाधिक्यं न न्यूनतामापादयतीति चेत् न सगुणोपासनया निरस्तसर्वप्रतिबन्धानां विना गुरूपदेशं विना च श्रवणमनननिदिध्यासनाद्यावृत्तिक्कैश स्वयमाविर्भूतेन वेदान्तवाक्येनेश्वरप्रसादसहकृतेन तत्त्वज्ञानोदयादविद्यातत्कार्यनिवत्या ब्रह्मलोकऐश्वर्यभोगान्ते निर्गुणविद्याफलपरमकैवल्योपपत्तेः 'सएतस्मान् जीवधनात् परात् परं पुरिशयं पुरुषमीक्षतइति श्रुतेः संप्राप्तहिरण्यगर्भेश्वर्यः भोगान्ते एतस्माज्जीवधनात् समष्टिरूपात् पराच्छेष्ठान हिरण्यगर्भात्परं विलक्षणं श्रेष्ठंच पुरिशयं स्वत्वृदयगुहानिविष्टं पुरुषं पूर्ण प्रत्यगभिन्नमद्वितीयं परमात्मानमीक्षते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः // अनन्येनैव योगेन मां ध्यायन्तउपासते // 6 // तेषामहं समुदर्ता मृत्युसंसारसागरात् // भवामि न चिरात्पार्थ मय्यावेवेशितचेतसाम् // 7 // 於民治保民的的的的的的的 स्वयमावि तेन वेदान्तप्रमाणेन साक्षात्करोति तावता च मुक्तीभवतीत्यर्थः तथा च विनापि प्रागुक्तक्लेशेन सगुणब्रह्मविदामीश्वरप्रसादेन निर्गुणब्रह्मविद्याकलयापिरितीनमर्थमाह छाभ्यां तुशब्दउ काशवानिवृत्त्यर्थः ये सर्वाणि कर्माणि मयि संन्यस्य सगुणे वासुदेवे समर्प्य मत्पराः अहं भगवान् वासुदेवएव परः प्रकृष्टप्रीतिविषयोयेय ते तथा सन्तोऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वा |ऽन्यदालम्बनं यस्य तादृशेनैव योगेन समाधिना एकान्तभक्तियोगापरनाम्ना मां भगवन्तं वासुदेवं सकलसौन्दर्यसारनिधानमानन्दघनविग्रहं द्विभुजं चतुर्भुजं वा समस्तजनमनोमोहिनी मुरलीमतिमनोहरैः सप्तभिः स्वरैरापूरयन्तं वा दरकमलकौमोदकीरथागसङ्गिपाणिपल्लवं वा नरसिंहराघवादिरूप वा यथादार्शतरूपं ध्यायन्तश्चिन्तयन्तउपासते समानाकारमाविच्छिनं वित्त वृत्तिप्रवाहं संतन्वते समीपवर्तितया For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy