SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir क्योहमिति वक्तव्ये विसर्गलोप छान्दसः प्रत्येक नकाराभ्यासोनिषेधदाढर्याय न च क्रियामिरित्यत्र चकारादनुक्कसाधनान्तरसमुच्चयः // 18 // एवं बदनुयहार्यमावि तेन रूमेगानेन चेनबो गस्ताई इदं घोर ईदक अनेकवाव्हादियुकत्लेन भयङ्करं मम रूपं दृवा स्थितस्य ते तव या व्यथा भयनिमित्ता पीडा सा माभूत् तथा मद्रूपदर्शनेपि योविमूढभावोव्याकुलचित्तत्वमपरितोषः सोपि माभूत किंतु व्यपेतभीरपगतभयः प्रीतमनाश्व सन पुनस्त्वं तदेव चतुर्भुजं वासुदेवत्वादिविशिष्ट त्वया सदा पूर्वदृष्टं रूपमिदं विश्वरूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य पकर्षेण भयरहित्येन संतोषेण च पश्य // 49 // वासुदेवोर्जुनमिति पागुक्तमुक्त्वा यथापूर्वमासीसदा स्वकं रूपं किरटिमकरमाते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्मेदम् // व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य // 19 // सञ्जयउवाच // इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकंरूपं दर्शयामास भूयः // आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा // 50 // अर्जुनउवाच // दृष्टेदं मानुषं रूपं तव सौम्यं जनार्दन // इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः // 51 // श्रीभगनुवाच // सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम // देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः // 52 // कुण्डलगदाचक्रादियुक्तं चतुभुज श्रीवत्सकौस्तुभवनमालापीताम्बरादिशोभितं दर्शयामास भूयः पुनःआश्वासयामास च भीतमेनमजुन भत्ला पुनः पूर्ववत्सौम्यवपुरनुग्रशरीरः महात्मा परमकारुणिकः सर्वेश्वरः सर्वजइत्यादिकल्याणगुणाकरः // 50 // ततोनिर्भयःसन् इदानीं सचेताः भयकृतव्यामोहाभावेनाव्याकुलचित्तः संवृत्तोस्मि तथा प्रकृति भयकृतव्यथाराहित्येन स्वास्थ्यं गतोस्मि स्पष्टमन्यत् // 11 // स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् चतुर्भिः मम यद्पमिदानीं वं वृष्टवानसि इदं विश्ररूपं सुदुर्दर्श अत्यन्तं द्रष्टुमशक्यं यतादेवाअप्यस्य रूपस्य नित्यं सर्वदा दर्शन काकिणोन तु त्वमिव पूर्व दृष्टवन्तोन वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः दर्शनाकाङ्घायानित्यत्वोक्तेः // 52 // 21555252515251545:452525 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy