SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. जनार्थजीवनामद्भजनानिरिकायोजनशून्यजीवनाहाने यावत् विगोष्ठी परस्परमन्योन्य अतिभियुक्तिभिश्व मामेव बोधयन्तः तत्त्वभुत्तुकथयाज्ञापयतः तथा स्वाशियेभ्यश्च मानेर कथ वनउपदिशन्नश्च मषि चित्तार्पणं तथा बाह्य करणार्पणं तथा जीवनार्पणं | एवं समानामन्योन्यं मद्बोधनं सन्यूनेभ्यध मदुपदेशनमित्येवं यन्मद्भजनं तेनैव तुष्यन्ति च एतावतैव लम्धसर्वार्थावयमलमन्येन लब्धव्येनत्यप्रत्ययरूपं संतोपं प्राप्नुवन्ति च तेन संतोषेण रमन्ति च रमन्तेच प्रियसङ्गमेनेव उत्तमं सुखमनुभवान्तच तदुक्तं पतजालना 'संतोषादनुनमः सुखलाभइतिः उक्तं च पुराणे 'यच कामसुखं लोक यच दिव्यं महत्सुखं तृष्णाक्षयसुखस्यैते नाहवः षोडशी कलामितिः तृष्णाक्षयः संतोषः // 9 // ये यथोक्तेन प्रकारेण भजन्ते मां मञ्चित्तामद्गतप्राणावोधयन्तः परस्परम् // कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च // 9 // तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् // ददामि वुद्धियोगं तं येन मामुपयान्ति ते // 10 // सततं सर्वदा युक्तानां भगवत्येकायबुद्धीनां अतएव लाभपूजाख्यात्वाद्यनभिसंधाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषां अविकम्पन योगेनेति यः प्रागुक्तस्तं बुद्धियोग मत्तत्त्वविषयसम्यग्दर्शनं ददामि उत्पादयामि येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मचित्तवादिप्रकारैमी भजन्ने ते // 10 // दीयमानस्य बुद्धियोगस्यात्मप्राप्तौ फले मध्यवर्तिनं व्यापारमाह तेषामेव कथं श्रेयः स्यादित्यनुयहाथ आत्मभावस्थात्माकारान्नःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाइयलक्षणआत्मा तेनैव महिषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भास्वता चिदाभासयुक्तेनापनिबद्धेनाज्ञानजं अज्ञानोपादानकं तमोमिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकार तदुपादानाऽज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यवादपादाननाशनिवय॑त्वाचोपादेयस्य For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy