SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिष्टोमादिभिः श्रद्धया आस्तिक्यबुद्धया अन्विताः तेऽपि मद्भक्ताइव हेकौन्तेय तत्तहेवतारूपेण स्थितं मामेव यजन्ति पूजयन्ति अविधिपूर्वकं अविधिरज्ञानं तत्पूर्वकं सर्वात्मत्वेन मामज्ञात्वा मद्भिन्नत्वेन वस्वादीन् कल्पयित्वा यजन्तीत्यर्थः // 23 // अविधिपूर्वकत्वं विष्वन फलपच्यतिममीषामा अहं भगवान वासुदेवएव सर्वेषां यज्ञानां श्रीतानां स्मार्तानां च तत्सहेवनारूपेण भोक्ता च स्वेनान्तर्यामिरूपेण अधियज्ञत्वात् प्रभुश्च फलदाता चेति प्रसिद्धमेतत् देवतान्तरयाजिनस्तु मामविशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान्बासुदेवस वस्वादिरूपेण यज्ञानां भोक्ता स्वेन रूपेण च फलदाता न तदन्योअस्ति कश्चिदाराध्यइत्येवंरूपेण न जानन्ति अनोमत्स्वरूपापरिज्ञानान्महतायासेनेष्वाऽपि मय्यनर्पितकर्माणस्तत्तदेवलोकं धूमादिमार्गेण गत्वा तद्भोगान्ते च्यवन्ति अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च // न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते // 24 // यान्ति देवव्रतादेवान् पितॄन् यान्ति पितृव्रताः // भूतानि यान्ति भूतेज्यायान्ति भद्याजिनोऽपि माम् // 25 // प्रच्यवन्ते तद्भोगजनककर्मक्षयात्तदेहादिवियुकाः पुनहग्रहणाय मनुष्यलोकं प्रत्यावर्तन्ते येतु तत्तद्देवतातु भगवन्तमेव सर्वान्तर्यामिणं पश्यन्तोयजन्ते ते भगवर्पितकर्माणस्तद्विद्यासहितकर्मवशादर्विरादिमार्गेण ब्रह्मलोकं गत्वा तत्रोत्पन्नसम्यग्दर्शनास्तद्भोगान्ते मुच्यन्तइति विवेकः // 24 // देवतान्तरयाजिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपक्षुद्रफलावाप्निधूवेति वदन् भगवद्याजिनां तेभ्यो लक्षण्यमाह अविधिपूर्वकयाजिनोहि विविधाः अन्तःकरणोपाधि गुणत्रयभेदात् तत्र सात्त्विकादेवव्रताः देवावसुरुद्रादित्यादयस्तसंबन्धिवतं बल्युपहारप्रदक्षिणमहीभावादिरूपं पूजनं येषां ने तानेक देवान् यान्ति नं 'यथायथोपासते तदेव भवतीति ' श्रुतेः राजसास्तु पितृवताः श्राद्धादि क्रियाभिरमि मातादीनां पितृणामाराधकास्ताने पितन यान्ति तथा तामसाभुतेज्यायक्षरक्षोविनायक For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy