SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्ग वक्ष्यामि हे भरतर्षभ अत्र कालशब्दस्य मुख्यार्थत्वे अग्निज्योतिधूमशद्वानामनुपपत्तिः गतिमृतिशब्दयोधेति तदनुरोधे नैकस्मिकालपदव लक्षणाश्रिता कालाभिमानिदेवतानां मार्गइयेऽपि बाहुल्यात् अग्निधूमयोस्तदितरयोः सतोरपि अग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन अन्यथा प्रातरग्निदेवतायाअभावात्तत्प्रख्यं चान्यशास्त्रमित्यनेन तस्य तस्य नामधेयता न स्यात् आम्रवणमिति च लौकिकोदृष्टान्तः॥ 23 // तत्रोपासकानां देवयानं पन्थानमाह अनियोतिरित्यर्चिरभिमानिन देवता लक्ष्यते अहरित्यहरभिमानिनी शुक्लपक्षइति शुक्लपक्षाभिमानिनी षण्मासाउत्तरायणामिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते 'आतिवाहिकास्तल्लिङ्गादिति' न्यायान् एतवान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थ तथा च अतिः 'चिरभिसंभवन्त्य अग्निज्योतिरहः शुक्लः षण्मासाउत्तरायणम् // तत्र प्रयातागच्छन्ति ब्रह्म ब्रह्मविदोजनाः // 21 // 长的职务总队总队总队长长长长 | विषोहरन्हआपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पडुदङ्गेतिमासांस्तान्मातेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसोविद्युतं तत्पुरुषोऽमानवः सएनान् ब्रह्मगमयत्येषदेवपथोब्रह्मपथएतेन प्रतिपद्यमानाइमं मानवमावतं नावर्तन्तइति' अत्र श्रुत्यन्तरानुसारा त्संवत्सरानन्तरं देवलोकदेवता ततोवायुदेवता ततआदित्यइत्यारे निर्णीतं एवं विद्युतोनन्तरं वरुणेन्द्रप्रजापतयस्तावता मार्गपरिपूर्तिः तत्रार्चिरहःशुक्लपक्षोत्तरायगदेवताइहोक्ताः संवत्सरोदेवलोकोवायुरादित्यश्चन्द्रभाविद्युदरुगइन्द्रः प्रजापतिश्चेत्यनुक्ताअपि द्रष्टव्याः तत्र देवयानमार्गे प्रयातागच्छन्ति ब्रह्मकार्योपाधिकं कार्य दरिरस्य 'गत्युपपत्तेरिति' न्यायान् निरुपाधिकं तु ब्रह्म तहारैव क्रममुक्तिफलस्वान् ब्रह्मविदः सगुणब्रह्मोपासकाजनाः अत्रैतेन प्रतिपद्यमानाइमं मानवमावतं नावनइति श्रुताविममिति विशेषणात् कल्पान्तरे केविदा वर्तन्तइति प्रतीयते अतएवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात् // 24 // देवयानमार्गस्तुत्यर्थ पितृयानमार्गमाह अ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy