SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसंबन्धं कीदृशं दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानं अशाश्वतमास्थरं दृष्टनष्टप्राय नाम्वन्ति पुन वर्तन्तइत्यर्थः योमहात्मानः रजतमोमलरहितान्तःकरणाः शुद्धसत्वाः समुत्पनसम्यग्दर्शनामलोकभोगान्ते परमा सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते अत्र मां प्राप्य सिद्धिंगताइतिवदतोपासकानां क्रममुक्तिदर्शिता // 18 // भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्ती कथितायां ततोविमुखानामसम्यग्दार्शनां पुनरावृत्तिरर्थसिद्धेत्याह आब्रह्मभुवनात् भवन्त्यत्र भूतानीति भुवनं लोकः अभिविधावाकारः ब्रह्मलोकेन सह सर्वेऽपि लोकाः मदिमुखानामसम्यग्दर्शिनां भोगभूमयः पुनरावर्तिनः पुनरावर्तनशीलाः ब्रह्मभवनादिति पाडे भवनं वासस्थानामिति सरवार्थः हेअर्जुन स्वतःप्रसिद्धमहापौरुष किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नत्याह मामीश्वरमेकमुपेत्य तु 12566555525505515251525ES 152552525512525tte मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् // नाप्नुवन्ति महात्मानः संसिद्धि परमां गताः // 15 // आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन // मामुपेत्य तु कौन्तेय पुनर्जन्म न | विद्यते // 16 // - शब्दोलोकान्तरवैलक्षण्यद्योतनार्थः अवधारणार्थोशा मामेव प्राप्य निर्वृताना हे कौन्तेय मानतोपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते पुनरावत्तिर्नास्तीत्यर्थः अत्रार्जुन कौन्तेयेति संबोधन दयेन स्वरूपतः कारणतच शुद्धिर्ज्ञानसंपत्तये सूचिता अत्रेयं व्यवस्था ये क्रममुक्तिफलाभारुपासनाभिब्रह्मलों के प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणासह मोक्षः येतु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्रगता| स्लेवान वश्यंभावि पुनर्जन्म अतएव क्रममुक्त्यभिप्रायेग 'ब्रह्मलोकमभिसंपद्यते नव पुनरावर्तने अनावृतिः शम्दादिति श्रुतिसूत्रयोरुपपत्तिः इतरत्र तेषामेह न पुनरावृत्तिः इमं मानवमावत नावर्तन्तइति हेममितिच विशेषणाद्गमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते||२६|ब्रह्मलोकलहिताः सर्वलो पुनरावर्तिनः कस्मात् काल परिच्छिन्नत्वादित्याह मनुस्यपारमाणेन सहस्र युगपर्यन्तः सहस्रं युगानि चतुर्युगानि पर्यन्तो For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy