SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शोभासर्वस्वहरणचरणपरमानंदघननय मूर्तिमतिवैरिञ्चपञ्चमतरतमनुचिन्तयनोदिवसाततिवाहयन्ति ते मत्प्रेमनहानन्दसमुद्रमनमनस्तया समस्तमायागुणविकाराभिभूयन्ते किन्नु माइलासविनोदकुशलाएते मदुन्मूलनसमहति शमानेव माया तेभ्योपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यस्तस्मान्मायातरणार्थी मामीदृशमेव सनतमनुचिनयोदित्यप्याभि भगवतः श्रुनयः स्मृतयश्चात्रार्थ प्रमाणीकर्तव्याः // 14 // यो तर्हि किमिति निखिलानर्थ मूलमायोन्मूलनाय भगवन्तं भगनमेव सर्वे न प्रतिपद्यन्ने चिरसञ्चितदुरितातिबन्धादित्याह भगवान दृष्कृतिनः दुष्कृतेन पापेन सह नित्ययोगिनः अतएव नरेषु मध्येऽधमाइह साधुभिर्गहणीयाः परत्र चानर्थसहस्रभाजः कुनोरष्कृतमनर्थहेतुमेव सदा कुर्वन्ति यतोमूढाः इदमर्थसाधनमिदमर्थसाधनमिति विकशुन्याः सति प्रमागे करोन चिन्ति यतोमाययाऽपत्तज्ञानाः शरीरोन्द्रियतंबाततादात्म्य SENAMES555265 न मां दुष्कृतिनोमूढाः प्रपद्यन्ते नराधमाः // माययाऽपढतज्ञानाआसुरं भावमाश्रिताः॥ 15 // भ्रान्तिरूपेण परिणतया मायया पूर्वो कयाऽपत्दृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्य येषां ते तथा अनएष ते दम्भोदोभि मानश्र क्रोधः पारुधोपवेषादिनाये वक्ष्यमाणमानुरं भावं हिंसानतादिस्वभावमाश्रितामत्प्रतिपत्त्य योग्याः सन्तोन मां सःश्वर प्रपद्यन्ते न भजन्ते | अहोदौर्भाग्यं तेषाभित्यभिप्रायः // 18 // ये त्वासुरभावरहिताः पुण्यकर्मागोवोफिनस्ते पुण्यकर्मतारतम्येन वधाः सन्तोमा भजन्ते क्रमेण च कामनाराहिल्येन मप्रसादान्मायां नरन्तीत्याह ये सुकृतिनः पूर्वजन्मकृतपुण्यसञ्चयाः जनाः सफलजन्मानस्तएव नान्ये ते मां भजन्ने सेवन्ते हे अर्जुन ते च त्रयः सकामाएकोऽकामइत्येवं चतुर्विधाः आर्त्तः आर्त्या शत्रुच्याध्याद्यापटा यस्तस्तनिवृत्तिमिच्छन् यथा मखभनेन कुपितइन्द्रे वर्षति व्रजवासी जनः यथा वा जरासन्धकारागारवर्ती राजनिचयः द्यूतसभायां वखापकर्षणे द्रौपदीच याइयस्तोगजेन्द्रश्च जिज्ञातुरात्मज्ञानार्थों मुमुक्षुः यथा मुचुकुन्दः यथा वा मैथिलोजनकः शुनदेवश्च निवते मौसले यया चोद्धवः अ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy