SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 6 // एनलकटीकर गाय परयति विशेषगं आरयेतिपाछेदः स्वतैन्ये पुरापि मात्र तास्मन् सनये कौरवसैन्ये न्यारा कृपाभादित्यर्थः विषीदन् विषादमुपता प्रानुवन्नबधीदित्युक्तिविषादयोः / समकालतां वदन् सगद इकरउताभुपानादि विवाद कार्य मुक्ति काले द्योतयति तदेव भगवन्तंप्रत्यर्जुन वाक्यमवतारयति संजयः अर्जुन उवावेत्यादिना एवमुक्त्वार्जुनः संख्यइत्यतः प्राक्तनेन ग्रन्थेन तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञान प्रतिबन्धकः स्वपरदेहे आत्मात्मीयाभिनानवतोनात्मविदोर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसनन्दर्शिनः शोकोमहानासी. दिति तल्लिङ्गकयनेन दर्शयति त्रिभिः श्लोकैः इमं स्वजनमात्मीयं बन्धुवर्ग युद्धेच्छु युद्धभूमौ चोगस्थितं दृष्ट्वा स्थितस्य मम पश्यतोममेत्यर्थः अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादिनिमित्तशोयापेक्षयातिशयकथनाय सर्वनोभाववाचिपरिशब्दप्रयोगः वेपथुः अर्जुन उवाच // दृष्टेमं स्वजनं कृष्ण युयुत्तुं समुपस्थितं // 28 // सीदन्ति मम गात्राणि मुखं च परिशुष्यति // वेपथुश्च शरीरे मे रोमहर्षश्च जायते // 29 // गाण्डीवं संसते हस्तात्त्वक्चैव परिदह्यते // नच शक्नोम्यवस्थातुं भ्रमतीव च मे मनः // 30 // निमित्तानि च पश्यामि विपरीतानि केशव // कम्पः रोमहर्षः पुलकितत्वं गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यं वरुपारेदाहेन चान्नःसन्नापोदर्शितः अवस्थातुं शरीरं धारयितुंच नशकोमीत्यनेन मूर्छा सूच्यते तत्र हेतु: मम मनोभ्रमतीवेति भ्रमणकर्न-1 सादृश्यनाम मनसः कश्चिद्विकारविशेषोमूळयाः पूर्वावस्था चहेती यतएव मनोनावस्थातुं शक्नोमीत्यर्थः // 26 // 27||28||29||30|| पुनरप्यवस्थानासामर्थ्य कारणमाह निमित्तानि सूचकनयाऽऽ सनदुःखस्य विपरीतानि वामनेत्रस्कुरणादीनि पश्यामि अनुभवामि अतोपि नावस्थातुं शक्नोमीत्यर्थः अहमनात्मवित्वेन दुःखिखाच्छोकनिवन्धनं ले शमनुभवामि खंतु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन साचितं अतः स्वजनदर्शने तुल्येपि शोकासंसात्वलक्षणादिशेषात्वं मामशोक कुरितिभावः केशवपदेनच तत्करणसामर्थ्य कोब्रह्मा सृष्टिकर्ता ईशोहद्रः संहर्ता तौ वाध्य कम्यनयागनीति तव्युत्पत्तेः भकःख करिवंका कृष्णपदेनोक्तं केशवपदेन व केश्यादिदुष्टदैत्य मानवणेन सर्वदा भक्तान्पालयसीत्यतामामपि शोकनिवारणेन पालयिष्यसीतिसूचितं For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy