SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीता मृतदुहे नमः॥ योगसूत्रं त्रिभिः श्लोकैः पंचमान्ले यदीरित षष्ठस्त्वारभ्यतेऽध्यायसव्याख्यानाय विस्तरोत् तत्र सर्व कर्मत्यागेन योगं विधास्यन् त्याज्यत्वेन हीनत्वमाश हून्य कर्मयोग स्तौति द्वाभ्यां कर्मणां फलमनाश्रितोऽनपेक्षमाणः फलामिसन्धिरहित:सन् कार्य कर्तव्यतया शास्त्रेण विहितं नित्यमग्निहोत्रादि कर्म करोति यः सकर्म्यपि सन् संन्यासी योगी चेति स्तूयते संन्यासोहि त्यागः चित्तगतविक्षेपाभावश्च योगः तौ चास्य विद्यते फलत्यागात् फलतष्णारूपचित्तविक्षेपाभावाच कर्मफलतष्णात्यागएवात्र गोण्या वृत्त्या संन्यासयोगशम्दाभ्यामभिधीयते सकामानपेक्ष्य प्राशस्त्यकथनाय अवश्यं भाविनौ हि निष्कामकर्मानुचातुर्मुख्यौ संन्यासयोगौ तस्मादय यद्यपि न निरमिः अनिसाध्यौतकर्मत्यागी न भवति न चाक्रियः अप्रिनिरपेक्षस्माक्रियात्यागी च न भवति तथापि संन्यासी योगी चेति मन्तव्यः अथवा न निरगिर्न चाक्रियः संन्यासी योगीचति मन्तव्यः किंतु साग्निः सक्रियश्च निष्कामकर्मानुयायी संन्यासी योगांचेति मन्तव्यइति स्तूयते 'अपशबोवा अन्ये गोअश्वेभ्यः पशवोगो अश्वान् इत्यत्रैच प्रशंसालक्षणयानयान्वयोपपत्तिः अत्र चाक्रि // श्रीभगवानुवाच // अनाश्रितः कर्मफलं कार्य कर्म करोति यः // ससंन्यासी च योगी चन निरग्निर्न चाक्रियः // 1 // यइत्यनेनैव सर्वकर्मसंन्यासीति लब्धे निरनिरिति व्यर्थं स्यादित्यप्रिशद्वेन सर्वाणि कर्माण्युपलक्ष्य निरपिरिति संन्यासीक्रियाशब्देन वित्तवृत्तीरुपलक्ष्याक्रियइति निरुद्धचित्तवृत्तियोगी च कथ्यते तेन न निरग्निः संन्यासी मन्तव्योन चाक्रियोयोगी मन्तव्यइति यथासङ्ग्यमुभयव्यतिरेकोदर्शनीयः एवं सतिन यमप्युपपन्नामेति द्रष्टव्यम् // 1 // असंन्यासेपि संन्यासपदप्रयोगे निमित्तभूतं गुणयोग दर्शयितुमाह यं सर्वकर्मतत्कलपरित्यागं संन्यासमिति प्राहुः श्रुतयः संन्यासएवातिरेचयतीति ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाच लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीत्याद्याः योगं फलतृष्णाकर्तृत्वाभिमानयोः परित्यागेन विहितकर्मानुष्ठानं तं संन्यासं विद्धि हेपाण्डव अब्रह्मदत्तं ब्रह्मदत्तमित्याह तं वयं मन्यामहे ब्रह्मदत्तसदृशोयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्य बोधयति गौण्या वृत्त्या तद्भावारोपेण वा प्रकृतेतु किं सादृश्यमिति तदाह न हि यस्मात् असंन्यस्तसङ्कल्पः अत्यक्तफलसङ्कल्पः कश्चन कश्चिदपि योगी न भवति अपि तु सर्वोयोगी त्यक्तफलसङ्कल्पएव भवतीति फलत्यागसाम्या तृष्णारूपचित्तवृत्तिनिरोधसाम्याच गोण्या वृत्त्या कर्मैव संन्यासी च योगी For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy