SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 51525 1525152515251525152515 शोधयोरपि वेगोविषयाभिध्यानाभ्यासेन वर्षाकालस्थानीयेनातिप्रबलोलोकवेदविरोधपतिसंधानेनानिच्छन्तमपि विषयगर्ने पातयित्वा संसारसमु ने मज्जयति चाधोमहानरकान्नयति चेतिवेगपदप्रयोगेण सूचितं एतनाथ केन प्रयुक्तीयमित्यत्र विवृतं तमेतादृशं कामक्रोधोद्भवं वेगमन्तःकरणप्रक्षोभरूपं स्तंभस्वेदायनेकबायविकारलिङ्गं आशरीरविमोक्षणात शरीरविमोक्षणपर्यन्तमनेकनिमित्तवशात्सर्वदा संभाव्यमानत्वेनाविस्रभ्भणीयमन्तरत्पन्नमात्रं इहैव बहिरिन्द्रियव्यापाररूपाद्गर्तपतनात्यागेव योयतिरिस्तिमिङ्गिलइव नदीवेगविषयदोषदर्शनाभ्यासवशीकारसंज्ञकवैराग्येण सोहुँ तदनुरूपकार्यसम्पादनेनानर्थकं कर्नु शक्नोति समर्थोभवति सएव युक्तीयोगी सएव सुखी सएव नरः पुमान् पुरुषार्थसम्पादनात् तदितरस्त्वाहारनिद्राभयमैथुनादिपशुधर्ममात्ररतत्वेन मनुष्याकारः पशुरेवेतिभावः आशरी रविमोक्षणादित्यत्रान्यड्याख्यानं यथा मरणादूय विलपन्तीभिर्युवतीभिरालिङ्गचमानोपि पुत्रादिभिर्दह्यमानोपि प्राणशून्यत्वात्कामक्रोधवेगं शक्नोतीहैव यः सोढुं प्राक्कारीरविमोक्षणात् // कामक्रोधोद्भवं वेगं सयुक्तः ससुखी नरः // 23 // योन्तः सुखोन्तरारामस्तथान्तोतिरेव यः // सयोगी ब्रह्म निर्वाणं ब्रह्म भूतोधिगच्छति // 24 // सहते तथा मरणात्प्रागपि जीवन्नेव यः सहते सयुक्तइत्यादि अत्र यदि मरणवज्जीवनपि कामक्रोधानुत्पत्तिमात्र ब्रूयात्तदैताज्येत यथोक्तं वसिष्ठेन 'प्राणगते यथा देहः सुखं दुःखं न विन्दति तथा चेत्याणयुक्तोपि सकैवल्याश्रमे बसेदिति' इह तत्पन्नयोः कामक्रोधयोगसहने प्रस्तुते न तयोरनुत्पत्तिमात्रं न दृष्टान्तइति किमतिनिर्वन्धेन // 23 // कामक्रोधवेगसहनमात्रेणव मुच्यतइति न किन्तु अन्तर्बाद्यविषयनिरपेक्षमेव स्वरूपभूत सुखं यस्य सोन्तः सुखोवाह्यविषय जनितमुख शून्यइत्यर्थः कुतोबाह्यसुखाभावस्तत्राह अन्तः आत्मन्येव न तु स्त्रयादिविषये बाह्यसुखसाधने आरामआरमणं क्रीडा यस्य सोन्तरारामस्त्यक्तसर्वपरिग्रहत्वेन बाह्य सुखसाधनशून्यइत्यर्थः ननु त्यक्तसर्वपरिग्रहस्यापि यतेर्यदृच्छोपनतैः कोकिलादिमधुरशदश्रवणमन्दपवनस्पर्शनचन्द्रोदयमयूरनत्यादिदर्शनातिमधुरशीतलगङ्गनेदक पान केतकीकुसुमसौरभाद्यवघ्राणादिभिर्याम्यैः सुखोत्पत्तिसंभवात्कथं बाह्यसुखतत्साधन शन्यत्वमिति तत्राह तथान्तज्योतिरेव यः For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy