SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१. किं त्वया स्त्रोत्प्रेक्षामात्रेणैवमुच्यते नहि वेदएवात्र प्रमाणमित्याह एवं यथोक्ताः बहुविधाः बहुप्रकारायज्ञाः सर्ववैदिकश्रेयःसाधनरूपाः वितताः विस्तृताः ब्रह्मणोदस्य मुखे द्वारे वेदद्वारेणैव तेऽवगताइत्यर्थःचेदवाक्यानि नु प्रत्येक विस्तरभयानोदामियन्ते कर्मजान कायिकवाचिकमानसकर्मोप्रवान्विद्धि जानीहि तान्सर्वान्यज्ञानात्मजान् निर्व्यापारोह्यात्मा न तझ्यापाराएते किन्तु निर्व्यापारोहमुदासीनइत्येवं | ज्ञात्वा विमोक्ष्यसेऽस्मात्संसारबन्धनादिति शेषः // 32 // सर्वेषां तु तुल्यवनिर्देशाकर्मज्ञानयोः साम्यप्राप्तावाह श्रेयान्प्रशस्यतरः साक्षानमोक्षफलत्वात् द्रव्यमयातदुपलक्षितान् ज्ञानशुन्यात्सर्वस्मादपि यज्ञारसंसारफलात् ज्ञानयज्ञएकएव हे परन्तप कस्मादेवं यस्मात् सर्व कर्म इष्टिपशुसोमचयनरूपं श्रौतं अखिल निरवशेष स्मार्नम्पासनादिरूपंच यत्कर्म तत् ज्ञाने ब्रह्मात्मैक्यसाक्षात्कारे समाप्यते प्रतिवन्धक्षयद्वारेण पर्यवस्यति 'तमेतं वेदानुवचनेन ब्रह्मणाविविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति धर्मेण पापमपनुदतीति च एवं वहुविधायज्ञावितताब्रह्मणोमुखे // कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्य से // 32 // श्रेयान्द्रव्यमयाद्यज्ञात्ज्ञानयज्ञः परन्तप // सर्व कर्माविलं पार्थ ज्ञाने परिसमाप्यते // 33 // तद्विदि प्रणिपातेन परिप्रश्नेन सेवया // उपदेष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदशिनः // 34 // श्रुतेः सर्वापेक्षा च यज्ञादिश्रुतेस्थवनिति न्यायानेण्यर्थः // // एतादृशज्ञानपानी वारिपत्यास उपायाति उच्यते तत्सर्वकर्म-1 सफलभूतं ज्ञानं विद्धि लभस्त्र आचार्यानभिगम्य तेषां प्रणिपानेन प्रकण मीः पतनं प्रणिपातीदीर्घनमस्कारस्तेन काहं कथं बद्धोस्मि केनो-1 | पायेन मुच्येयमित्यादिपरिमभेन बहुविषयेण प्रभेन सषया सर्वभावेन तदन कलकारितया एवं भक्तिभद्धातिशयपूर्वकेणाबनातिविशेषेणाभिमुखाः सन्तः उपदेश्यन्ति उपदेशेन सम्पादयियान्त ते तुभ्यं शानं परमात्मविषयं साक्षान्मोक्षफल ज्ञानिनः पदवाक्यन्यायादिमाननिपुणाः तत्त्वदर्शिनः कृतसाक्षाकाराः साक्षात्कारपनिरुपदिष्टमेव ज्ञानं फलपर्यवसाये ननु तद्रहितः पदवाक्यमाननिपुणैरपीति भगवतोमतं तद्विज्ञानार्थ 'सगुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति' अतिसंवादि तत्रापि श्रोत्रियमधीनवेदं ब्रह्मनिटं कृतवन्नसाक्षात्कारमिति // 59 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy