SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. विरक्तस्य समाधिफलमपि सुखमनपेक्षमाणस्य योगिनोदृढभामिः सन् धर्ममेघइत्युच्यते तदुक्तं प्रसङ्कल्यानेप्यकुसीदस्य सर्वथा विवेकख्याते धर्ममेघः समाधिः ततः क्लेशकर्मनिवत्तिरिति अनेन रूपेण संयमानां भेदादनिधिति वहुवचनं तेषु इ. न्द्रियाणि जुहति धारणाध्यानसमाधिसिद्धयर्थं सर्वाणीन्द्रियाणि स्वस्वविषयेभ्यः प्रत्याहरन्तीत्यर्थः तदुक्तं स्वस्व विषयासप्रयोगे चित्तरूपानुकरणमेवेन्द्रियाणां प्रत्याहारइति विषयेभ्योनिगृहीतानीन्द्रियाणि चित्तरूपाण्येव भवन्ति ततश्च विक्षेपाभावाचित्तधारणादिकं निर्वहतीत्यर्थः तदनेन प्रत्याहारधारणाध्यानसमाधिरूपं योगाङ्गचतुष्टयमुक्तं तदेवं समाध्यवस्थायां सर्वेन्द्रियवृत्तिनिरोधोयज्ञत्वेनोक्तः इदानी व्युत्थानावस्थायां रागद्वेषराहित्येन विषयभोगोयः सोप्यपरोयज्ञइत्याह शब्दादीन्धिषथानन्य इन्द्रियाग्निबु जुहुति अन्ये व्युस्थितावस्थाः श्रोत्रादिभिरविरुद्धविषयग्रहणं स्पहाशून्यत्वेनान्यसाधारणं कुर्वन्ति सरव तेषां होमः // 26 // तदेवं पातञ्जलमतानु श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निपु जुव्हति // शब्दादीन्विपयानन्यइन्द्रियाग्निषु जु. व्हति // 26 // सारेण लयपूर्वकसमाधि ततोव्युत्त्थानंच यज्ञयमुक्त्वा ब्रह्मवादिमतानुसारेण बाधपूर्वक समाधि कारणोच्छेदेन व्युत्थानशून्यं सर्वफलभूतं यज्ञान्तरमाह विविधोहि समाधिर्भवति लयपूर्वकोबाधपूर्वकश्च तत्र 'तदनन्यत्वमारम्भणशब्दादिभ्यइति' न्यायेन कारणव्यतिरेकेण कार्यस्यासवान् पंचीकृतपंचभूतकार्य व्यष्टिरूपं समाटरूपविराट्कार्यस्वात्तयतिरेकेण नास्ति तथा समष्टिरूपमपि पंचीकृत पंचभूतात्मक कार्यमपंचीकृतपंचमहाभूतकार्यवात्तव्यतिरेकेण नास्ति तत्रापि पृथिवी शब्दस्पर्शरूपरसरन्धारव्यपंचगुणा गन्धेतरचतुर्गुणापकार्यत्वात्तयारकेण नास्ति ताश्चतुर्गुणाः आपोगन्धरसेतरत्रिगुणात्मकतेजःकार्यत्वात्तन्यतिरेकेण न सन्ति तदपि त्रिगुणात्मकं तेजोगन्धरसरूपेतराहि गुण वायुकार्यत्वात्तव्यतिरेकेण नास्ति सोपि द्विगुणात्मकोवायुः शब्दमात्रगुणाकाशकार्यत्वात्तयतिरकेण नास्ति सच शब्दगुणआकाशोब हुस्यामिति परमेश्वरसङ्कल्यात्मकाहङ्कारकार्यत्वात्तव्यतिरेकेण नास्ति सोपि सङ्कल्यात्मकोहारोमायेक्षणरूपमहत्तत्त्वकार्यवात्तयतिरेकेण नास्ति तदपि ईक्षगरू महत्तचं मायापरिणामत्वात्तव्यतिरेकेण नास्ति तदपि माया For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy