SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . / / अ. नास्थितिमात्रप्रयोजनं कौपीनाच्छादनारियहणभिक्षाटनादिरूप यनिंपति शाखाभ्यनुज्ञानं कर्म कायिक बाचिकं मान संच तदपि केवलं कर्तत्वाभिमानशून्यं पराभ्यारोपितकर्नत्वेन कुर्वन्परमार्थतीकात्मदर्शनानामोति न प्रामोति किल्विषं धर्माधर्मफलभूतमनिष्टं संसार पापवत्पुण्यस्याप्यनिष्टफलत्वेन किल्विषत्वान् ये तु शरीरनिर्वयं शारीरमिति व्याचक्षते तन्मते के|वलं कर्म कुर्वनित्यतोऽधिकार्थालाभादव्यावर्तकत्वेन शारीपदस्य वैयर्थ्य अथ वाचिकमानसिकव्यावर्तनार्थमिति यात् तदा कर्मपदस्य विहितमात्रपरत्वे शारीरं विहितं कर्म कुर्वन्नामोति किल्बिषमित्यत्रसक्तप्रतिषेधोनर्थकः वाचिक मानसं च विहितं कर्म कुर्वनामोति किल्बिषमिति च शालारुमत स्यात् विहितप्रतिषिद्धसाधारणपरत्वेप्येवमेव व्याघातहति भाप्यएव विस्तरः // 21 // त्यासर्वपरियहस्य यतेः शरीरस्थितिमात्रप्रयोजन कर्माभ्यनुज्ञातं तत्रानाच्छादनादिव्यतिरेकण शरीस्थितेरसम्भवाद्यांच्यादिनापि स्वप्रयलेनानादिकं सम्पाद्यमिति प्राप्त नि | 5 5557515450526 निराशीयंतचित्तात्मा त्यक्तसर्वपरिग्रहः॥शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विपम्॥२१॥ यदृच्छालामसंन्तुष्टोद्वन्द्वातीतोविमत्सरः॥समः सिद्धावसिद्धी च कृत्वापि न निवध्यते॥२२॥ यमानाह शावाननुमतप्रयत्नव्यतिरेकीयदृच्छा तथैव योलाभोन्नाच्छादनादेः शास्वानुमतस्य सयदृच्छालाभस्तेन सन्तुष्टस्तदधिकतृष्णारहितः तथा च शास्त्रं / भैक्षं चरेदिति / प्रकृत्य 'अयाचितमसकप्रमुपपन्नं यदृच्छयेति' याञ्चासङ्कत्यादिप्रयत्नं वारयति 'मनुरपि नचोत्पाननिमित्ताभ्यां न नक्षत्राङ्गविद्यया नानुशासनबाटाभ्यो भिक्षां लिप्सेत कहिचिदिति / यतयोभिक्षार्थ ग्रामं विशन्तीत्यादिशास्त्रानुमतस्तु प्रयलः कर्तव्यएव एवं लब्धव्यमपि शास्वनियतमेव 'कौपीनयुगलं वासः कन्यां शीतनिवारिणीं पादुके चापि महीयात्कुर्यान्नान्यस्य संग्रहमित्यादि' एवन्यदपि विधिनिषेधरूपं शास्त्रमूर्य ननु स्वप्रयत्नमन्तरेणालाभे शीतोष्णादिपीडितः कथं जीवेदतआह द्वन्दातीतः द्वन्द्वानि क्षुत्पिपासाशीतोष्णवहीनि अमोति.कानः सनाधिशायां नेपावरगाव्यानरमायां स्फुरगेपि परमानन्दादनीयाकभोक्वात्मप्रत्ययेन बाधा न तैईन्द्ररुपहन्यमानोप्यक्षुभितवित्तः अतएव परस्य लाभे वस्यालाभे च विमत्सरः परोत्कर्षासहनपार्वका स्वोत्कर्षवांछा मत्सरस्तद्र | // 5 // 1555 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy