SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तदशः प्रबन्धः लोकविनतचरणाम्बुरुहे विमलानधसुगुणसमूहे देवि ललितशयनं मृदु मुब्च सुकोमलतरशुभदेहे ।। ५ ।। चरणायुधध्वनिरनलनिकर इव दहति विटाङ्गकुटीरं सरसिजगन्धवहत्परितो ऽपि संवाति सुगन्धसमीरम् । लोकविनतचरणाम्बुरुहे विमलानघसगुणसमूहे देवि ललितशयनं मृदु मुञ्च सुकोमलतरशुभदेहे ॥ ६ ॥ 'सुरदिग्वधूदरविसरदर्भकवदुदेति विसरकरसूरः। करततिसेना प्रसरति पुरत एष्यद्दिनेशसारः। लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुश्च सुकोमलतरशुभदेहे ॥ ७॥ विकसितवदनां वीक्ष्य कमलिनीमेत्युत्पलिनी म्लानिं माकन्दमधुरसपपिकगणो ऽयं तनुते पञ्चमगानम् । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुञ्च सुकोमलतरशुभदेहे ॥ ८ ॥ इत्थं प्रबुद्धा सुरबन्दिपाठारवैः प्रभातक्रियया विनीता। अवोचदेत्य प्रमदामलाङ्गी श्रीनाभिराजस्य समीपमेषा ॥२ करिवृषहरिपद्माः पुष्पमाले च सोमं रविशफरयुगे सत्कुम्भयुग्मं च वापी ५) AM समीरः । ६) दिग्वधू + उदर । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy