SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोदशः प्रबन्धः ३३ [१३ ] जम्बूमति द्वीपवरे विदेहे प्रागाश्रिते धर्मधरोरुदेशे । सुपुष्कलावत्यभिधाप्रतीते श्रीपुण्डरीकिण्यभवत्पुरी सा ॥१ तद्राजधानीपतिवसेनाच्छीकान्तिकायास्तनयो ऽभिजने । वाङ्करालिङ्गित निम्ननाभिः स सार्वभौमः क्षितिपाग्रगण्यः ॥२ मैदनमनोहरभरितसुयोषा सदलिकुलमिलितपरिमलवेषा। काचिदमलगुणाकरा युवती वरपतिमुदिता || *१ ॥ ध्रुवपदम् । इनघनसंगमलसदधिकारा स्तनयुगलोपरि विचलितहारा। काचिदमलगुणाकरा युवती वरपतिमुदिता ॥ २ ॥ कुटिलचलदलकनिटिलदलेन्दुः पटुतरतोषजनितजलबिन्दुः। काचिदमलगुणाकरा युवती वरपतिमुदिता ॥ ३ ॥ १) A अष्टपद । पंचमरागे; B राग-हंसानंदि; S राग । पंचमरागे। २) इनः= चक्रिन् । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy