SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशः प्रवन्धः तपोबलादार्जितपुण्य कस्य शरीरमाभादतिसौन्दरं तत् ।। २ सुरतरुसुरभिभरितकुसमवरमालिका परमसुरगिरिशिखरनिभमकुटमौलिका। भाति हेममयधरणतनूघृणिजालिका ॥ *१॥ ध्रुवपदम् । परमशभतरुजनितफलसदृशमञ्जला ssभरणनिकरकिरणसमूहबहुलोज्ज्वला। भाति हेममयधरणतनूघृणिजालिका ॥ २ ॥ सर भिभरघृतकुमुमितसुरतरुभासिताsमरवृषभसुषमशुभलक्षणविभासिता ।। भाति हेममयधरणतनूघृणिजालिका ॥ २३ ॥ अलिकुलकसममलिनकुन्तलविभाजिता अलिमिलितनलिननिभनयनमुखराजिता । भाति हेममयधरणतनूघृणिजालिका ॥ ४ ॥ खरकिरणशशिकरनिभकर्णकुण्डला शरदमलघनसदृशवरहारमण्डला । भाति हेममयधरणतनूघृणिजालिका ॥ ५ ॥ कटककेयूरभूषितबाहुयुगलालिता घटितलसदंशकाञ्चितजघनलोलिता। भाति हेममयधरणतनूघृणिजालिका ।। *६॥ २) A गुंडक्रिय रागे। यति ताले; B राग-दर्बार; S गुंडक्रि रागे । ३) B विधृत for धरण । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy