SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः धरति विकम्पितलोचनजलवहमानननलिनमधीरं सरसिज मिव नलिनी रजनीपिहितहिमनिकरजलधारम् । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *५॥ वहति विलसदतिविरहदहनभरश्यामलमुखमविकाशं तुहिनकिरणमुपरागपिहितमिव क्षणदा' विगतविभासम् । तव विरहे सामुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ॥५॥ स्वपति सुकिसलयविरचितशयने मृदुविन्यस्तशरीरा स्वपति विरहदुःखसहनविशक्तवाग्निनिविष्टाधीरा । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ॥६॥ अभिमतगीतमणितुमतिसौन्दरपरिवादनीमादाय नभसि शशिनमभिवीक्ष्य जहासीद्वीणामेणभयाय । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ॥७॥ अनुदिनमपि तव पतिता पावनमृदुतरपादसरोजे मनसिजनिभभवदमलगुणौघं ध्यायति हृदयपयोजे । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *८|| ५) क्षणदा = रात्रिः । ६) निविष्टा + अधोरा । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy