SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः कथमिह लप्स्ये दिविजवरं मानिनिमन्मथकेलिपरम् ॥ ८॥ इन्दुधर्मकरायते प्रियतमे वायुश्च हीरायते लेपो ऽपि ज्वलनायते कुसुमसन्माला ऽहिजालायते । आवासो गहनायते स्मरवशादेहो ऽपि कारायते हा कष्टं पतिविप्रयोगसमयः संवर्तवेलायते ॥ ३ इति निजहृदयस्थं सम्यगावेद्य सर्व मम पतिललिताङ्गे मेलनं प्रापयेति । गतभवचरितार्थ पट्टके संविलिख्य सकलगुणसमृद्धे प्रार्थये पण्डिते त्वाम् ।।४ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे श्रीमतीजातिस्मरणवर्णनो नाम चतुर्थः प्रबन्धः ॥४॥ [५] सुकविविमलबुद्धिः श्लिष्टमर्थ' वृणोति सुनयविहितराज्यं श्रीरवाप्नोति यद्वत । नलिनसुभगनेत्रे मेलयिष्यामि तद्वत् पतिमिह तव कन्ये मा कृथास्त्वं विषादम् ॥ १ ६) हीरायते = वज्रायते ७) B गन्धो ऽपि, H दीपो ऽपि for लेपो ऽपि c) The second parts of lines two and three are inter changed in some MSS. १) BM शिष्टमर्थ। For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy