SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 गीतवीतरागप्रबन्धः This reminds us of Jinasena's verse (VI. 175 ) which runs thus : कवे/रिव सुश्लिष्टमथं ते मृगये पतिम् । सखि लक्ष्मीरिवोद्योगशालिनं पुरुषं परम् ॥ Śrīmatī's description of her state of separation is put thus by Panditācārya (iv. 3): इन्दुर्घर्मकरायते प्रियतमे वायुश्च हीरायते लेपोऽपि ज्वलनायते कुसुमसन्मालाहिजालायते । आवासो गहनायते स्मरवशाद्देहोऽपि कारायते हा कष्टं पतिविप्रयोगसमयः संवर्तवेलायते ॥ This is suitably moulded on the following verse of Jayadeva ( iv. 8, 10): आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयशार्दूलविक्रीडितम् ।। In the recitative Aştakas, Panditācārya often echoes Jayadeva, though he develops his turns of expression to suit his context. Panditācārya's song ( ii. 4. *2 ), घनमणिमण्डलमण्डनं सुखखण्डनम् जनपदनिजजनरञ्जनं त्यज मम देव नृप । राजाधिप त्यज त्यज ॥ compared with Jayadeva's ( I. 1. 2 ): दिनमणिमण्डलमण्डन भवखण्डन ए। मुनिजनमानसहंस जय जय देव हरे ।। For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy