SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्विंशतिप्रबन्धः [ २४ ] जिनेन्द्रदेहस्य निसर्गगन्धैः सुराब्दसंवृष्टसुमौ घगन्धैः ः । सुन्याप्त सधूपविशिष्ट गन्धैः सुगन्ध भृद् गन्धकुटी चकाशे ।। १ समस्तगन्धौघनिवासभूमिविश्वप्रकाशप्रसराधिदेवी । त्रैलोक्यशोभा सवालयो वा या संपदं सर्वनुता स्म धत्ते ॥ २ तद्गन्धकुट्या बहुमध्यदेशे विभासमाने मणिसिंहपीठे । हेमारविन्दस्य सुकर्णिकायामस्पृष्टपादो जिनपो रराज ॥ ३ Acharya Shri Kailassagarsuri Gyanmandir मणिघृणिमंजस जनितामरच पिकलापकभासुरं घृणिगणचुम्बितलम्बित चटुलितै जटिलित केसरिविष्टरम् । विरराज गन्धकुटीतले सेवितजनतालीले ॥ १ ॥ ध्रुवपदम् । सुमरसगन्धसदन्धकमधुकरमधुररवौघसुपूरणं अमरसुगङ्गासंगतरङ्गज लंगत कुसुम सुवर्षणम् । विरराज गन्धकुटीतले सेवितजनतालीले ।। २ ।। १ ) A अष्टपद; B रागमालिके । २) B पुञ्जितं for मञ्जुल । ३) Bom चटुलित । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy