SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७) आत्मप्रवादपूर्वम् , [८] कर्मप्रवादपूर्वम , [९] प्रत्याख्यानप्रवादपूर्वम् , [१०] विद्याप्रवादपूर्वम्, [११] कल्याणप्रवादपूर्वम् , [१२] प्राणावायपूर्वम् , [१३] क्रियाविशालपूर्वम् , [१४] लोकबिन्दुसारपूर्वञ्च-इति चतुर्दशपूर्वाणि । यदुक्तम्" उपायपुव्व १ मम्गायणी २ य, वीरियाणं ३ च अस्थिनत्थी ४ च । पाणं ५ तहस, ६ पुण, आयप्पवायः . तहा कम्मं ८ ॥१॥ पञ्चक्खाणं ९ विजा १० कलाण ११ पाणवाय १२ बारसमं । किरियाविसालं १३ भणियं, चउ दसमं बिंदुसारं १४ च ॥२॥" [१] आचाराङ्गम् [२] सूत्रकृताङ्गम् [३] स्थानागम् [४] समवायाजम् [५] व्याख्याप्रज्ञप्त्यङ्गम् (पञ्चमाजम्-भगवत्यङ्गम् ) [६] ज्ञाताधर्मकथाङ्गम् [0] उपासकदशाङ्गम् [८] अन्तकृदशाङ्गम् [९] अनुत्तरोपपातिकदशाङ्गम् [१०] प्रश्नव्याकरणाङ्गम् [११] विपाकसूत्राणाम् [१२] रष्टिवादाङ्गं च । इति बादशाङ्गानि । यदुक्तं पाक्षिकसूत्रे 'उयारो [१] सुअगडो [२] ठाणं [३] समवाओ [४] विवाहपश्नत्ती [५] नायाधम्मकहाओ [६] उवासगदसाओ [५] अंतगडदसाओ [] अणुत्तरोवबाइअदसाओ [९] पाण्हावागरणं [१०] विवागसुअं [११] दिहिवाओ [१२] । अपिः-समुच्चये। मुहूर्तमात्रेण-अन्तमुहूतेन । कृतानि-रचितानि । शेषं तु पूर्ववत् ॥ શ્રી વર્ધમાનસ્વામીથી “ઉત્પાદ-વ્યય-ધ્રૌવ્ય ત્રિપદી પામીને, જેમણે અંતરમુદ્દતમાં જ દ્વાદશાક્ષ્મી અને ચૌદ પૂર્વેની રચના કરી છે એવા તે ગૌતમ (ગૌતમસ્વામ) મને ઇચ્છિત ફળ આપનારા થાઓ. (૨). श्री-वीर-नाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य । For Private And Personal Use Only
SR No.020342
Book TitleGautamswamyashtakam
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasurishiwar Gyanmandir
Publication Year1954
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy