SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम. पत्रावृष ||3 || व्यं शालिनक्षेण निर्मात्यीकृत्यात्र क्षिप्तमस्ति. अौवं तस्याईतो विस्मितो राजा नोजनं कृ त्वा स्वस्थाने गतः। ___ अश्र तत्र स्थितः शालिनश्चितयति नूनमहमल्पपुण्यकोऽस्मि, येन ममोपयपि राजा व. ते, इति वैराग्यात् स प्रत्यहमेकैकां स्त्रियं त्यजति, अथ तस्य शालिनस्यैका नगिनी पू. व धन्नाख्यव्यवहारिणा परिणीतास्ति, सा निजभ्रातुर्वैराग्यदशां स्मृत्वैकदा रुदितुं लग्ना. तदा स्नानार्थ स्थितन धन्नेन तां रुदतीं दृष्ट्वा पृष्टं नो प्रिये ! त्वं कथं रोदिपि? तदा तया कश्रितं मनाता दीक्षेच्छुः प्रत्यहमेकैकां स्त्रियं त्यजति, तदंतस्मृतितो मे नेत्राभ्यामश्रूणि गलति. - तत् श्रुत्वा धनः कनयति दे प्रिये नूनं तव भ्राता कातरोऽस्ति, य एवं रंकवत्प्रत्यहमेकैको स्त्रियं त्यजति, यदि स संविग्नस्तदि एकवेलमेव कश्यं सर्वाः स्त्रियो न त्यजति ? तदा तना. र्ययोक्तं हे स्वामिन् यद्येवं ब्रूय तर्हि यूयमेव कथं न त्यज ? नवतामप्यष्टौ स्त्रियः संति, जगति सर्वेऽपि कथयितुं चतुगः, कर्तुं तु दुष्करा एव. तत् श्रुत्वा वैराग्यमापनेन धनेन कश्रितं हे प्रिये ! त्वदनुमन्याऽयप्रति मया सर्वा अपि स्त्रियस्यक्ताः अतस्त्वमपि दूरे नव? 3 ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy