SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org गातम- पहाव० तमं प्रभोनरमाद गाधा-जं जं नियम । तं तं सादूण दे साए ॥ दिनेश य नाणुतप्पः । तस्स श्रिरा होइ धनरिहो ॥ ४० ॥ व्याख्या-यद्यवस्तु स्वमनसि रोचते तनस्तु चेत्सनावेन साधुन्यः प्रदीयते, दत्वा च यः पश्चात्तापं न करोति तस्य पुरुषस्य धनशक्षिः स्थिरा नवति. शालिनत् ॥ ४० ॥ तस्य संबंधमाह-मगधदेशे राजगृहीनगरीसमीपे शालिनामैको ग्रामो वर्तते, तत्र धन्नान्निधा काचिदेकापन्नीरी वसति, तस्याः संगमानिधः सुतोऽस्ति. स संगमो लोकानां गोवत्सांश्चारयति. एकदा श्राइदिने तेन संगमेन मातुः पार्चे नक्षणाय कै. रेयो मागिता. तदा मात्रोक्तं वत्स कैरेयीमहं कुतो निष्कासयामि? इति कथयित्वा सा रु. रोद. तदा तह निकटवर्तिन्यश्चतस्रो वनितास्तत्र समागत्य तस्या रोदनकारणं च विज्ञाय तां प्रति कश्रयामासुः, नो धन्ने त्वं मा रुदनं कुरु ? वयं तुन्य कैरेयीसामग्री स्यामः, इत्युक्तवै कया पुग्धं, अन्यया शालि परया च घृतमपरया च शर्करेत्यादिसामग्री दत्ता. तदा तया है। रेयी निष्पाद्य स्थाले च परिवेश्य स्वपुवाय संगमायोक्तं दे पुत्र! त्वमिमां कैरेयीं भुंक्व ? दए । For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy