SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पहावन गौतम यस्तु निष्कलो विद्यारहितो महामूखों बनूप; लोकैरपि तन्नाम दुबुहिरिति विहितं. तत्र न- गरे धनान्निवचैकः श्रेटो वसति, तस्य चत्वारः पुत्राः मंति, एको जावमः, वितीयो नावडः, तृतीयो वाहमः, चतुर्थश्च सावमः, एवं ते चत्वारोऽपि परिणायिताः संतः सुखेन तिष्टंति. अ. श्र किय-कालानंतर स धनअटी रोगग्रस्तो जातः, तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, या नो पुत्रा युष्मानिः परस्परं निवत्वं न विधेयं, एकस्थाने एव स्थातव्यं, तथा कदाचि. जवतां पृथक्त्वं जायते तथापि कलहो न कर्त्तव्यः, पुत्रैरपि पितुर्वचनं तथेति प्रतिपत्रं. मया युष्माकं चतुर्णामपि पुत्राणां कृते चत्वारि निधानानि गृहस्य चतुःकोणकेषु हितानि संति, तानि युष्मानिगूदितव्यानि, इत्युक्त्वा स धनश्रेष्टी समाधिना मृतः, अथ तैश्चतुर्जिातन्निमिलित्वा तानि निधानानि निष्कासितानि, तत्र वृक्षत्रातुः केशनिधानं, वितीयस्य मृतिकानिधानं, तृतीयस्य कालनिधान, चतुर्थस्य च स्वर्णरत्ननिधानं निःसृतं. तदा चतुर्थः पुत्रो नि- जनिधानं दृष्ट्वाऽनीवहृष्टो बनूब. अन्ये त्रयोऽपि ब्रातरः क्लेश का लगाः, तदा लघुजात्रा प्रोभक्त जो व्रातरः पित्रा यद्यवस्तु यस्य यस्य दत्तं, तनदेव तेन ग्राह्य, तक्षिये मनस्यन्यथा नै ॥ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy