________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पत्रावण
॥५६॥
यहितीयो मानधरो निगुंगः सन् तपस्विनां धर्मवतां च निंदाकारी दास्यकारी च संजातः, - एकदा वर्षाकाले एकं मासोपवासिनं मुनि दृष्ट्वा स मानधरस्तस्य निंदां कृतवान, यथायं मा
यावी मुनिर्लोकान् चयितुं केवलं यशोऽयमेव तपः करोति, नूनमयं पाखंमी वर्तते. तदा तत्साधुसेवाकारक एको देवस्तत्रागत्य प्रति कायति नो मानधर त्वं साधोर्निदां मा कुरु? एवं तेन निवारितोऽपि स निजकुचेष्टां न त्यक्तवान्. तदा देवेन चपेटया हतो मृत्वा प्रथम नरके स नारकी जातः, ततो नरकानिःसन्यायं तव नोजदेवानिवः पुत्रो जातः, एवं साधू नां निंदाकरणात् स दो ग्यवान जातोऽस्ति. अय तौ हावप्येवंविधां गुरुवाणी श्रुत्वा जा. तिस्मरणं प्राप्तौ. नोजदेवो निजपूर्वनवं दृष्ट्वान्मनो निदां कृतवान्, ततस्ते त्रयोऽपि केवलि नः पाश्चे श्राइधर्म स्वीचक्रुः, कालांतरे तो धावपि दीको गृहीत्वा मृत्वा च देवलोके गती, तनीयत्नवे च मोकं यास्यतः, यता-गुण बोले निंदे नहि । ते सोनागी होय ॥ अवगुण बोले परतणा । ते पुन्नागी होय ॥ १ ॥ अतः कारणात्कस्यापि निंदा न कायी. इति राजदेवलोजदेवयोः कया समाप्ता. ॥ अथ चतुर्दशमपंचदशमप्रभोनरमाह
॥४६ ।।
For Private And Personal