SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ३० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गतौ दृष्ट्वा दहस्थित श्रेष्टिपुत्रः समुदत न छाय तौ प्रत्युक्तवान, अत्र संध्यासमये पूजावसरो नास्ति, इत्युक्त्वा तावेकांते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देव्यालये प्राविशत्, तदा संकेततस्तत्रागतेन पिंगलचकालेन ज्ञातं यत्त एवं पुरुषः समागतः, इति विचार्य तेन स श्रेष्टिपुत्रः समुइदत्तः खन व्यापादितः, चिंतितं चाद्य मया श्रेष्टिनो मनोवांबितं कार्यं विहितं प्रय क्रमेण तत्र दा दारवो जातः, सागरपोतो निजपुत्र मरणं विज्ञाय वहःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप. अकुविनिर्मिलित्वा स दामनकस्तस्य भेष्टिनो गृहादिसर्वधनस्य प्रभुश्वके, अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांबां न व्यघात; एकदा तेन कस्यचित्साधारधर्मदेशना श्रुता, देशना श्रवणानंतरं दामनकेन पृढं हे जगवन कृपां विधाय यूयं मम पूजवं कथयत ? मुनिनोक्तं जो दामनक ! श्रूणु ? अस्मिन्नेत्र जरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुनून, एकदा तौ उद्याने गतौ तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तति For Private And Personal पृत्रावृ० ॥ ३८ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy