________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पक्षावृत
॥ ३३ ॥
E
पये व संदं मा कृयाः ॥ ३५॥ एवंविधः पुरुषो दामनकबद्दीर्घायुवति. तद्यथा--राजगृ- हनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनानी राजी विद्यते; तत्र मणिकारः श्रे ष्टी, तस्य च सुयशानाम्नी पत्नी. तयोः पुत्रो दामनकाख्योऽनूत. स यदाष्टवार्षिको जात.
स्तदा तस्य पितरौ मृतौ; दारिद्यनावात्स दामनको नगरमध्ये धनिनां गृहेषु निकावृत्तिं कर राति; अप्रैकदा ौ मुनी सागरपोताख्यवृष्टिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृही.
त्वा यदा तो बहिः समागतो, तदा तान्यां स निकाचरो बालकस्तस्य धारि स्थितो दृष्टः, तं दृष्ट्वैकेन मुनिनोक्तं हितीय मुनिप्रति, नो मुने! नूनमयं बालोऽस्य गृहस्य स्वामो नवि. ष्यति. अग्र गवादस्यितेन गृहस्वामिना श्रेष्टिना तत्सर्वमाकारीतं. तेन च स वजाहत इव संजातः, चिंतितं च तेन अहो मयाऽनेकैः कष्टैर्मायावीनूयाऽयं विनव नपार्जितोऽस्ति, त. स्य विनवस्य चाय रंकः स्वामी नविष्यति, गुरुवचनमप्यन्यथा नैव नवेत, अत एनं शि. शुं केनाप्युपायेनाहं मारयामि तदा वरं.
इति विचार्य स सागरपोतः श्रेटी तं मुग्धं बालकं मोदकादिन्तिः प्रलोच्य चांमालपा.
॥ ३३ ॥
For Private And Personal