SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम पक्षावृत ॥ ३३ ॥ E पये व संदं मा कृयाः ॥ ३५॥ एवंविधः पुरुषो दामनकबद्दीर्घायुवति. तद्यथा--राजगृ- हनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनानी राजी विद्यते; तत्र मणिकारः श्रे ष्टी, तस्य च सुयशानाम्नी पत्नी. तयोः पुत्रो दामनकाख्योऽनूत. स यदाष्टवार्षिको जात. स्तदा तस्य पितरौ मृतौ; दारिद्यनावात्स दामनको नगरमध्ये धनिनां गृहेषु निकावृत्तिं कर राति; अप्रैकदा ौ मुनी सागरपोताख्यवृष्टिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृही. त्वा यदा तो बहिः समागतो, तदा तान्यां स निकाचरो बालकस्तस्य धारि स्थितो दृष्टः, तं दृष्ट्वैकेन मुनिनोक्तं हितीय मुनिप्रति, नो मुने! नूनमयं बालोऽस्य गृहस्य स्वामो नवि. ष्यति. अग्र गवादस्यितेन गृहस्वामिना श्रेष्टिना तत्सर्वमाकारीतं. तेन च स वजाहत इव संजातः, चिंतितं च तेन अहो मयाऽनेकैः कष्टैर्मायावीनूयाऽयं विनव नपार्जितोऽस्ति, त. स्य विनवस्य चाय रंकः स्वामी नविष्यति, गुरुवचनमप्यन्यथा नैव नवेत, अत एनं शि. शुं केनाप्युपायेनाहं मारयामि तदा वरं. इति विचार्य स सागरपोतः श्रेटी तं मुग्धं बालकं मोदकादिन्तिः प्रलोच्य चांमालपा. ॥ ३३ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy