SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ २८ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पश्चादित्वा श्रीवीरप्रनोरंतिके समागत्य ईर्यापथिकों च प्रतिक्रम्य नक्तपानमालोच्य पप्रछ, हे जगवन् केन कर्मणायं पुरुषो महादुःखी संजातः ? तदा श्रीवीरप्रभुराह जो गौतम ! त्वमेतस्य पूर्वजः शृणु ? हस्तिनागपुरे सुनंदा नामा राजानूत्, तस्य ग्राममध्ये चैको गोवाटक आसीत्, तस्मि न वाटके संध्यासमये गावः सुखेन तिष्टंति, तस्मिन् वाटके जीमानिवस्यैकस्य पुरुषस्योपलानाम्नी जाय वर्त्तते, तस्या गोत्रासनामा च पुत्रोऽस्ति स च पुष्टधीनिर्देयः पापी जीauraकोsस्ति. एकदा स रात्रौ लोके सुप्ते सति गृहादुाय दस्तमध्ये च कर्त्रिकां गृहीत्वा गोवाट गत्वा गवां पुछकर्णनक्रौष्ठ जीह्वादि बेदयामास एवं स पंचशतवर्षायुः प्रपाब्य त महापातकान्मृत्वा द्वितीये नरके नारकी जातः, यतः — घोमावलद समारीया । कीधा जीवविलास || पुण्यविगो जीव ते । पामे नरकनिवास || १ || अथ स गोत्रासजीवोनरकस्य दुःखानि भुक्त्वाऽस्मिन्नगरे सुन श्रेष्टिनो गृहे सुमित्रानिधनार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः, सासुमित्रा मृतवत्सत्वेन तं पुत्रं जातमात्रमुकरे प्रक्षिप्य पुनर्गृहीत्वा तस्य पुत्रस्य For Private And Personal पृत्रावृ० ॥ २८ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy